________________
. (३०७)
काकरुते पिंडप्रकरणम् । इति वसंतराजशाकुने काकरुते स्वरप्रकरणं षष्ठम् ॥ ६॥ हितं नरेभ्यो मुनिभिः पुराणैर्ज्ञानं यदुक्तं बलिपिंडयुक्त्या ॥ तदुच्यते संप्रति येन काका वदंति सत्यं बलिलाभतुष्टाः॥ ॥१४६॥ अदक्षिणस्यां दिशि यत्र काकैर्युक्तो भवेत्क्षीरतरुः प्रभूतैः ॥ गत्वा निवृत्तेऽहनि तत्र काका निमंत्रणीयाबलिपिंडभोज्यैः ॥ १४७॥ प्रातस्ततः क्षीरतरोरधस्ताद्विशोध्य लिंपेन्नवगोमयेन ॥ भूमिप्रदेशं चतुरस्रमस्य मध्येऽर्चयेद्ब्रह्ममुरारिभानून् ॥ १४८॥
॥ टीका ॥ इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंदगाणिभिर्विरचि
तायां वसंतराजटीकायों काकरुते स्वरप्रकरणं षष्ठम् ॥६॥ हितमिति ॥ मुनिभिः पुराणैः बलिपिंडयुक्त्या नरेभ्योहितं यदुक्तं संप्रति तदुच्यते । येन बलिलाभतुष्टाः काकाः सत्यं वदंति॥ १४६ ॥ अदक्षिणस्यामिति ॥ यत्र अदक्षिणस्यां दिशि प्रभूतैः काकैर्युक्तः क्षीरतरुभवेत् निवृत्तेऽहनि तत्र गत्वा बलिपिंडभोज्यैः काका निमन्त्रणीयाः॥ १४७ ॥ प्रातरिति ॥ ततःप्रातः क्षीरतरोरधस्ताद्भूमिप्रदेशं विशोध्य नवगोमयेन लिपेत् अस्य मध्ये चतुरस्त्रं मण्डलं कुय्या
॥ भाषा॥
शब्दकरके कलह होय २८ केतकेतं या शब्दकरके रत्नकी हानि होय २९ कुरुनु कुरुनु या शब्दकरके श्रीको समागम होय ३० कुलकुल या शब्दकरके वस्त्रको लाभ होय ३१ कैकंके या शब्दकरके सुहृजननको आगमन कहैहै .॥ ३२ ॥ इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीवरविरचितायां वसंतराज
भाषाटीकायां काकरुते स्वरप्रकरणं षष्टम् ॥ ॥६॥ हितमिति ॥ सनातन मुनिने बलिपिंडकी युक्तिकरके जो ज्ञान कह्यो हैं ताय कह हैं ज करके बलि पिंडके लाभकर तुष्ट हुए काक सत्य कहैंहैं॥१४६॥अदक्षिणस्यामिति॥ दक्षिणदिशाविना और दिशामें काकनकरके युक्त होय दूध जामेंसू निकसतो होय तहां सायंकालकू जाय बलिपिंड दे करके काकनको निमंत्रण करै ॥ १४७ ।। प्रातरिति ॥ ता पीछे प्रात:काल दूध जामेंसू निकसै वा वृक्षके नीचे नवीन गोबरतूं पृथ्वीकू पहले बुहारी देकर फिर लीपे वा चौकामें चतुरस्रमंडल करै मंडलमें ब्रह्मा, विष्णु, सूर्य इनको पूजन करै ॥ १८ ॥
Aho! Shrutgyanam