________________
लाभासतस्यागमन यतवायसस्य तथा रोगवतो
काकरुते दिक्प्रकरणे प्रथमनहरे शुभाशुभफलम्। १२७१) दिशीशवत्यां यदि रौति काकः आगच्छतस्तद्वनितांत्यजाती व्याधेनिमित्तं प्रियवस्तुलाभो भवेत्तथा रोगवतोऽवसानम् ॥ ॥२०॥ ब्रह्मप्रदेशे स्थितवायसस्य प्रभातकाले मधुरस्वरेण॥ अभीप्सितस्यागमनं ध्रुवं स्यात्स्वामिप्रसादो द्रविणस्य लाभः ॥२१॥ इति श्रीवसंतराजशाकुने काकरुते दिक्चक्रप्रकरणे सूर्योदयफलं समाप्तम् ॥ १॥ प्राच्यां च यामे प्रथमे सुशब्दः काको भवेचिंतितकार्यसि-.
यै ॥ अभीष्टलोकागमनं यथा स्यादिष्टार्थलाभो नियतं नराणाम् ॥ २२॥
॥टीका ॥ दारिद्यं नष्टधनेष्वलाभं च करोतीति शेषः ॥ १९ ॥ दिशीति ॥ यदि ईशवत्यां दिशि प्रभाते काकः रौति तदा वनितांत्यजाती आगच्छतः किमर्थ व्याधेनिमित्तं प्रियवस्तुलाभो भवेत् तथा रोगवतः अवसानं मरणं स्यात् ॥ २० ॥ ब्रह्मप्रदेश इति ॥ ब्रह्मप्रदेशे आकाशमध्ये तत्र स्थितस्य वायसस्य मधुरस्वरेण अभीप्सिता. भ्यागमनं ध्रुवं स्यात् तथा स्वामिप्रसादः द्रविणस्य च लाभो भवति ॥ २१॥ . इति शत्रुजयकरमोचनादिमुकृतकारिमहोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायां काकरुते दिक्चक्रप्रकरणे सूर्योदयफलं समाप्तम् ॥ १॥
प्राच्यामिति ॥ प्राच्या पूर्वस्यां च प्रथमे यामे मुशब्दः काकः चिंतितकार्यसिद्धयै भवेत् तथाऽभीष्टलोकागमनं स्यात् नियतं नराणामिष्टार्थलाभः स्या३२॥
॥भाषा ॥
नष्टधनको लाभ न करें ॥ १९ ॥ दिशीति ॥ जो ईशान दिशामें काक बोले तो व्याधिके निमित्त कोई स्त्री या अन्त्यज जाति आवे और प्रिय वस्तुको लाभ होय और रोगीकी तो मरण होय ॥ २० ॥ ब्रह्मप्रदेश इति ॥ आकाशमें स्थित काक मधुर शब्द बोले तो वांछितको आगमन होय और स्वामीको अनुग्रह होय और धनको लाभ होय ॥ २१ ॥ ____ इति श्रीवसंतराजभाषाटीकायां काकरते दिक्चक्रप्रकरणे सूर्योदयफलम् ॥ १ ॥ प्राच्यामिति ॥ पूर्वदिशामें जो काक प्रथम प्रहरमें सुन्दर बोले तो चितित कार्यकी सिद्धि करै. वांछित लोकको आगमन होय निश्चय मनुष्यनको वांछित अर्थको लाभ होय ॥ २२ ॥
Aho ! Shrutgyanam