________________
( २४४ )
वसंतराजशाकुने - अष्टमो वर्गः ।
श्येनो नृणां दक्षिणवामपृष्टभागेषु भाग्यैः स्थितिमादधाति ॥ तिष्ठन्पुरस्तान्मरणं करोति युद्धे जयेच्छत्ररथध्वजस्थः ॥ ३५ ॥ ॥ इति श्येनः ॥
फेटः शुभो दक्षिणभागसंस्थो वामः प्रहारं मरणं पुरस्तात् || करोति गच्छन्पुरतो बलानां ध्वजस्थितो वा विजयं नृपाणाम् ॥ ३६ ॥
॥ इति फेटः ॥
॥ टीका ॥
श्येनाः प्रशस्ताः प्रकृतिस्वराः शांता आसते । तु पुनः विकृतस्वराः प्रदीप्ता आसते ॥ ३४ ॥ श्येन इति ॥ श्येनः सिंचाणा इति लोके प्रसिद्धः नृणां दक्षिणपृष्ठवामभागेषु भाग्यैः स्थितिमादधाति पुरस्तात्तिष्ठन्मृति करोति छत्ररथध्वजस्थः युद्ध जयं वक्ति ॥ ३५ ॥
॥ इति श्येनः ॥
फेट इति ॥ फेटः पक्षिविशेषः स दक्षिणभागसंस्थः शुभः वामः अपहारं करोति पुरस्तात् मरणं करोति बलानां पुरतः गच्छन् ध्वजस्थितो वा नराणां विजयं करोति ।। ३६ ।।
इति फेटः ॥
॥ भाषा ॥
वामहोकर गमन करै ऐसे शिखरा शुभ जानने अपनी प्रकृतिकूँ लिये स्वर बोले ते तो शांता और विकारयुक्तस्त्रर बोलै ते प्रदीप्ता जानने || ३४ ॥ श्येन इति ॥ श्येननाम शिखरा वा शचाणा इति लोके प्रसिद्धा ये मनुष्यनके दक्षिणपृष्ठवामभाग इनमें स्थित होय तो
होय तो मृत्युकरे, और छत्र रथ ध्वजापे स्थित होय:
भाग्य वढावे. और जो अगाडी स्थित तो युद्धमें जय करे || ३५ ॥
इति श्येनः ॥
॥ फेट इति ॥ फेट जो पक्षी सो जेमने भाग में स्थित होय तो शुभ होय शुभकरे, जो बामभाग में हाय तो प्रहार करै, और अगाडी होय तो मरण करें, वहनके अगाडी गमन करत ध्वजापे बैठे जाय तो मनुष्यको जय करै ॥ ३६ ॥
॥ इति फेटः ॥
Aho! Shrutgyanam