________________
( २४२ )
वसंतराजशाकुने - अष्टमो वर्गः ।
शब्दायमानौ यदि तुल्यकालं कपिंजलौ दक्षिणवामसंस्थौ ॥ गंतुर्भवेतां पथि तोरणं तत्सर्वार्थसिद्धिप्रदमुद्यमेषु ॥ २९॥ कृष्णतित्तिरिरितीह पतत्री वृत्ततित्तिरिरिति प्रथितो यः ॥ यश्व पक्षिषु मतोऽधिपमल्लो गौरतित्तिरिसमः शकुनेन ॥ ३०॥ ॥ इति कपिंजलादयः ॥
खगोऽत्र यौ लावकनामधेयः खगौ चकोर क्रकराभिधानौ ॥ त्रयोऽपि ते तित्तिरितुल्यचेष्टाः पुरो व्रजंतो बहवोऽर्थसिद्धयै ॥ ३१|| ॥ इति लावकादयः ॥
॥ टीका ॥
पुनः व्योम निरीक्ष्यमाणः निरीक्षितः तित्तिरिः अर्थनाशं करोति ॥ २८ ॥ शब्दायमानेति ॥ यदि कपिंजलौ वामदक्षिणसंस्थौ तुल्यकालं शब्दायमानौ गंतुर्भवेत तत्पथि तोरणं स्यात् उद्यमेषु सर्वेषु सिद्धिप्रदं भवति ॥ २९ ॥ कृष्ण इति ॥ इह यः पतत्री कृष्णतित्तिरिरिति यः वर्तते सः वृत्ततित्तिरिरिति प्रथितः यश्च पक्षिषुमतोऽधिपमल्लो गौरतित्तिरिः एते त्रयोऽपि शकुनेन समाः भवति ॥ ३० ॥ ॥ इति कपिंजलादयः ॥
॥ खग इति ॥ अत्र यः खगः लावकनामधेयः वर्तते यौ खगौ चकोरककराभिधानौ त्रयोऽपि ते तित्तिरितुल्यचेष्टा भवंति पुरो ब्रजेतो बहवः अर्थसिद्धयै स्युः ३१ ॥ इति लावकादयः ॥
॥ भाषा ॥
अयुग्मनाम ऊना संख्या शब्दकरे तित्तिरी समृद्धि करें फिर आकाशमें देखतो होय तो अर्थनाश करे ॥ २८ ॥ शब्दायमानाविति ॥ गमनकर्त्ता के जो दोय काजल वामदक्षिण दोनों भागमें स्थित होयँ एकसंगशब्दकरें मार्गमें तोरण होय संपूर्ण उद्यमनमें अर्थसिद्धि होय ॥ २९ ॥ कृष्ण इति ॥ जो कालो तित्तर है वाकूंही वृत्ततित्तिरि कहें है. जो पक्षी - में अधिपहै. मल हैं. वो गौरतित्तिरि है ये तीनों शकुनमें समहैं ॥ ३० ॥
॥ इति कपिंजलादयः ॥
॥ खग इति ॥ जो लावकपक्षी चकोर कृकरपक्षीकर ढोंक करक करेदु ये करके भेद हैं ये तीनों पक्षी तित्तरकीसी इनकी चेष्टा है. ये अगाडी गमन करें तो बहुत अर्थ सिद्धिकरें ॥ ३१ ॥
॥ इति लावकादयः ॥
Aho! Shrutgyanam