________________
पोदकीरुते हंसादिकप्रकरणम्। (२३७ ) वामे पठन्राजशुकः प्रयाणे शुभो भवेद्दक्षिणतः प्रवेशे ॥ वनेचराः काष्ठशुकाः प्रयाणे स्युः सिद्धिदाः सम्मुखमापतंतः । ॥ १५ ॥ अग्रे रटंतो वधबंधनादीन्कुर्वन्ति कीटाः सुबहू-. ननान् ॥ आचक्षतेकाष्ठशुकैः सहक्षान्विचक्षणाः पत्रशुकानपीह ॥ १६॥
॥ इति शुकाः ॥ कलिः समं दस्युभिरग्रदेशे पृष्ठे च मित्रैः सह वामतश्च ॥ स्त्रीभिः समं दक्षिणतश्च पित्रा स्यात्सारिकायां चविलोकितायाम् ॥ १७ ॥
॥ टीका ॥ वाम इति ॥ प्रयाणे वामे पठनाजशुकः शुभो भवेत् प्रवेशे दक्षिणतः शुभः स्यात् यः नृभाषया जल्पति स राजशुक इत्युच्यते सम्मुखमापतंतः वनेचरा काष्ठशुकाः सिद्धिदाः स्युः॥ १५॥ अग्र इति ॥ अग्रे रटंतः वधवन्धनादीन् कुर्वन्ति सुबहूननश्चिइह काष्ठशुकैः सदृक्षान्विचक्षणा पत्रशुकानाचक्षते तत्र काष्ठशुकः काष्ठवज्जडो भवति वक्तं न जानाति पत्रशुकस्तु दीर्घपुच्छः किंचिन्नृभाषया वक्ति ॥ १६ ॥
॥ इति शुकाः॥ कलिरिति ॥ अग्रदेशे अवलोकितायां सारिकायां दस्युभिः समं कलिः स्यात् पृष्ठे त्ववलोकितायां मित्रैः सह कलिः स्यात् वामतस्तु स्त्रीभिः समं कलिः
॥ भाषा ॥ वाम इति ॥ प्रयाणसमयमें राजशुक जो सूआ वामभागमें बोले तो शुभ होय. और प्रवेशसमयमें दक्षिणमाऊं बोले तो शुभ होय. जो मनुष्य भाषाकरके बोल है वाकू राजशुक कहै हैं. और वनमें विचरै हैं उनकू काष्ठशुक कहैं हैं. ते काष्ठशुक सम्मुख चलो आधे वो सिद्धिदेवे बोले है ॥ १५ ॥ अग्र इति ॥ अगाडी बोले तो वधबंधनादिक करे. और बहुत अनर्थ करै, ये काष्ठकी सी नाई जड होय है वो काष्ठशुक कहनो. बोलनो नहीं जाने है. और जाकी दीर्घलंबी पूंछ होय. और मनुष्यकीसी कछू भाषा नाम वाणी बोले वों राजशुक है ॥ १६ ॥
॥ इति शुकाः ॥ __ कलिरिति ॥ सारिका अगाडीकू देखती होय तो चोरनसूं कलह करावे. पीठमाऊं देखती होय तो मित्रनकरके सहित कलह करावे, और वाममाऊं देखै तो स्त्रीनकरके
Aho! Shrutgyanam