________________
पोदकीरुते धान्यनिष्पत्तिप्रकरणम् ।
( २०५ )
प्रासादशैलद्रुमकोटरेषु तुंगेषु चान्येषु विधाय नीडम् ॥ प्रसूयते यद्यसमैर पत्यैः श्यामा तदंभो भवति प्रभूतम् ॥ ॥ ३४८ ॥ इति वृष्टिप्रकरणम् ||१६|| आख्यास्यामो धान्यनिष्पत्तिहेतोयद्यादृक्षं प्रोक्तमाद्यैर्निमित्तम् ॥ ज्ञाते तस्मि ब्रह्मपुत्रीरुतेऽस्मिन्कर्तुं शक्यः केन कस्योपकारः ॥ ३४९ ॥ धान्यानाहुः केचिदष्टादशास्मिंस्तेषां मध्याद्यस्य यावंति संति ॥ तावद्भेदाः कुडयरेखादिभिर्यैस्तिस्रोऽप्युर्व्यस्तेन सम्यग्विधेयाः ॥ ३५० ॥
॥ टीका ॥
प्रासादेति । प्रासादशैलकुमकोटरेष्विति प्रासादो देवभूपानां गृहं शैलः पर्वतः मकराणि प्रसिद्धानि एषु अन्येष्वपि च तुंगेषु नीडं विधाय यदि श्यामाअसमैः अपत्यैः प्रसूयते तदा प्रभूतमंभः स्यात् ।। ३४८ ॥
इति शत्रुंजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां वसंतराजटीकायां पोदकीरुते वृष्टिप्रकरणम् ॥ १६ ॥
आख्यास्याम इति ॥ ब्रह्मपुत्रीरुते धान्यनिष्पत्ति हेतोराद्यैः सुनिभिः यादृशं निमित्तं प्रोक्तं तादृग्वयं आख्यास्यामः । तस्मिञ्ज्ञाते सति कैः कस्योपकारः कर्तुं न शक्यः नेतिशेषः ॥ ३४९ ॥ धान्यानीति ॥ अस्मिँल्लोके केचिदष्टादश धान्यान्याहुः तानि
॥ भाषा ॥
लगे तब तांई मेघ नहीं वर्षे ॥ २४७ ॥ प्रासादेति ॥ देवमंदिर, राजनको घर पर्वत, वृक्षी कोटरा इनमें औरभी ऊंचे स्थान तिनमें अपनो घर करके पोदकी जो विषमपुत्र प्रकट करे तो बहुत जल वर्षे ॥ ३४८ ॥
इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराजभाषाटीकाय पोदकीरुते वृष्टिप्रकरणं षोडशम् ॥ १६ ॥
आख्यास्याम इति ॥ ब्रह्मपुत्री के शब्द में धान्यकी सिद्धिके कारण आयमुनिनने जैसो निमित्त कह्यो है तैसोही हम कहे हैं. ताकूं जाननेसे सबको उपकार करबेकूं योग्य होय है ॥ || ३४९ ॥ धान्यानीति ॥ या लोकमें कोई अठोर धान्य कहैं हैं, कौनसे हैं सो कहें हैं
Aho! Shrutgyanam