________________
पोदकीरुते परीक्षाप्रकरणम्।
(१९७) इति वसंतराजविरचिते शकुनशास्त्रे यात्राप्रकरणं चतुर्दशम् ॥१४॥गार्हस्थ्यमूलं गृहिणी नराणां सा चेत्सुलीला सफलं तदातत्॥दोषस्तु तस्या नरकाय तत्स्यान्मस्ततःसत्यसतीपरीक्षाम् ॥३१८॥ आलिख्य पत्रे वरवर्णिनी तां स्फुरत्सदृक्षाकृतिवर्णरूपाम् ॥ यस्यामसाध्वीति भवेद्वितों व्यक्तं ततो नाम लिखेल्ललाटे ॥ ३१९ ॥ आदाय तच्छाकुनिकोऽथ पत्रं गत्वा ततस्तोरणसंनिवेशम् ॥ अभ्यर्थ्य मंत्रेण करे निधायापृच्छेत्वगद्वंदमियं सतीति॥३२० ॥
॥ टीका॥ इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां
वसंतराजटीकायां पोदकीरुते यात्राप्रकरणं चतुर्दशम् ॥ १४ ॥ गार्हस्थ्येति ॥ ततः तस्मात्कारणात् सत्यसतीपरीक्षां वयं ब्रूमः यतः नराणां गृहिणी गार्हस्थ्यमूलं सा चेत्सुशीला तदा तद्गार्हस्थ्यं सफलं स्यात् । तस्यास्त्रियाः दोषैस्तु तन्नरकाय स्यात् ॥ ३१८॥ आलिख्योति ॥ तां वरवर्णिनी स्फुः रत्सदृक्षाकृतिवर्णरूपामिति स्फुरति सदृक्षाणि आकृतिवर्णरूपाणि यस्याः सा तथा पत्रे आलिख्य यस्यामसाध्वीति वितर्को भवेत् ततः तन्नाम ललाटे लिखेत्।। ॥ ३१९ ॥ आदायेति ॥ तच्छाकुनिकः पत्रमादाय ततः गृहीत्वा तोरणसंनिवेशं गत्वा तत्पत्रं मंत्रण अभ्यर्च्य करे निधाय पृच्छेद्यूयं वदध्वं किमियं सतीति॥३२०॥
॥ भाषा ॥ तब वाकू जेमने माऊंसे उडकर वाम आयजाय तो शुभ करे. और जो वामते दक्षिण आयजाय तो येभी वाके संग चल्यो जाय नहीं तो सुख नहीं होय ॥ ३१७ ।। इतिश्री जटाशंकरतनयज्योतिर्विच्छीधरविरचितायां वसंतराजभाषाटी
कायां पोदकीरुते यात्राप्रकरणं चतुर्दशम् ॥१४॥ गार्हस्थ्यति ॥ मनुष्यनके स्त्री गृहस्थाश्रमको मूल है वो स्त्री सुशीला होय तो गृहस्थाश्रम सफल है. जो दुःशीला स्त्री होय तो ताके दोषनकरके पुरुषनक नरक होय. ताते सत्यसतीकी परीक्षा हम कहैहैं ॥ ३१८ ॥ आलिख्यति ॥ सुंदरनेत्र आकृति रूप वर्ण जाको ऐसी स्त्री पत्रमें लिखकरके यह असाध्वी है ऐसी तर्कना जामें होय ता स्त्रीको नाम चाके ललाटमें लिखै ॥ ३१९ ॥ आदायेति ॥ शकुनी वा पत्रकू लेके पीछे तोरण रच
१ सती चासती च तयोः परीक्षेति द्वन्द्वगर्भतत्पुरुषः सा ताम् ॥ .
Aho! Shrutgyanam