________________
पोदकीरुते यात्राप्रकरणम् ।
( १९३ )
इति गमनागमनप्रकरणं त्रयोदशम् ॥ १३ ॥ अनागतोद्भावित भाविकार्यमा यैर्विचार्योद्धृतसारमेतत् ॥ चे - ष्टादिकं पांथसमूहमातुराख्यायते पांथसमूहतुष्टयै ॥ ३०३ ॥ प्रायेण गृह्णन्त्यधिवासनेन विनापि पांथाः शकुनं व्रजंतः ॥ तात्कालिकं जांघिकनामधेयं ब्रूमस्ततः संप्रति तादृशं तत् ॥ ३०४ ॥ वरं श्रयेदुर्जन कृष्ण सपवरं क्षिपेत्सिंहमुखे स्वमंगम् ॥ वरं तरेद्वारिनिधि भुजाभ्यां नोल्लंघयेदुः शकुनं तथापि ॥ ३०५ ॥
॥ टीका ॥
इति शत्रुंजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानु चंद्रविरचितायां वसंतरा टीकायां पोदकीरुते गमनागमनप्रकरणं त्रयोदशम् ॥ १३ ॥ अनागत इति ॥ पांथस मूहतुष्टये पांथसमूहमातुः चेष्टादिकमाख्यायते । कीदृशमनागतद्भाविकभाविकामिति अनागते काले उद्भावितं चेतस्यवधारितं यद्भाविकार्य तद्विचार्य सारमेतदुतम् ॥ ३०३ ॥ प्रायेणेति ॥ अधिवासनेन विनापि पांथाः व्रजतः प्रायेण शकुनं गृह्णति ततस्तस्मात्कारणात्तादृशं जांघिकनामधेयं यः जंघावलेन जीवति स जांघिकस्तत्र द्वयं तात्कालिकं वयं ब्रूमः ॥ ३०४ ॥ वरमिति ॥ यः पुमान् दुर्जनकृष्णसर्पो श्रयेत् तद्वरं सिंहमुखे यः स्वमंगं क्षिपेत् तद्वरं यः भुजाभ्यां वारिनिधिं तरेत्
॥ भाषा ।।
इतिश्री जटाशंकरतनय ज्योतिर्विच्छ्रीधरविरचितायां शकुनवसंतरा जभाषाटीकायां पोदकीरुते गमनागमनप्रकरणं त्रयोदशं ॥ १३ ॥ अनागत इति ॥ मार्गमें यात्रीनके समूहकी तुष्टि के लिये पांथ समूहकी माता पोदकीकी होनहार कार्यके जानबेकूं चेष्टादिक कहैं हैं ॥ ३०३ ॥ प्रायेणेति ॥ पूजाविना शंकुन ग्रहण करै ता गमन करनेवालेकूं जांघिकनाम कहें हैं अर्थात् ऊंट अथवा डाक लेजाय बे बारो इनकीसी नाईं जाननो ॥ २०४ ॥ वरमिति ॥ जो पुरुष दुर्जन और कृष्णसर्प इनकूं आश्रय ले सो और सिंहके मुखमें अपनो अंग पटकदे वोभी उत्तम. जो अपनी भुजानकर समुद्रकूं तिर जाय सोभी उत्तम. जो कदाचित् दुःशकुनकूं उल्लंघन करे तो श्रेष्ठ नहीं ॥
१३
Aho! Shrutgyanam