________________
पोदकीरुते गमनागमनप्रकरणम्। । (१९१) शुभप्रदेशे सह भार्यया चेत्संगच्छते दक्षिणगो विहंगः ॥ आगत्य देशांतरतोऽध्वनीनः स्वगेहसौख्यान्युपलप्सते तत् ॥२९६॥ कृत्वा शब्दं पृच्छतो वामभागे पक्षी वृक्षं हृद्यमेवाधितिष्ठन् ॥ आगच्छंत साधिताशेषकार्य पथिं जल्प. त्यर्धमार्गावतीर्णम् ॥२९७॥ वामस्वस्तारगतिर्विहंगः शुष्कं समारोहति पादपं चेत् ॥ रुजादितो वाप्यथ लुंठितो वा दिगंतरात्तत्पथिकोऽभ्युपैति ॥ २९८ ॥ विशय नादं यदि वामभागे तिरोहितत्वं भजते सुदेशे ॥ तत्रैवं पाथः कुशली तदास्ते दुःखी समायाति पुनः कुदेशे।।२९९ ॥
॥ टीका ॥ श्यामा दक्षिणा स्यात्तदा पांथस्तदवाप्तवित्त इति स चासाववाप्तवित्तश्चेति समासः। अन्यथा तच्छब्दस्यानर्थक्यं स्यात् । आयाति स्वगृहमिति शेषः। या प्रश्ने कृते स्थिरा मौनिनी वा तिष्ठति सा यत्यागमयोः स्थिरत्वं वक्ति ।। २९५ ॥ शुभ इति ॥ यदि दक्षिणो विहंगः सहभार्यया शुभप्रदेशे संगच्छते तदा अध्वनीन देशांतरतः आगत्य स्वगेहसौख्यानि उपलप्स्यते ॥ २९६. ॥ कृत्वति ॥ पृच्छतः पुंसः यदि शब्दं कृत्वा पक्षी वामभागे दक्षिणभागस्थ हृद्यमेव वृक्षमधितिष्ठन् तदा आगच्छेते पाथम् अर्धमार्गावतीर्ण जल्पतिाकीदृशं साधिताशेषकार्यमिति साधितं निष्पादितमशेषं कार्य येन स तथा ॥२९७ ॥ वाम इति ॥ चेदामस्वरः तारगतिविहंगः शुष्क पादपं समारोहति तदा रुगार्दितःलुंठितो वा देशांतरात्तत्पथिकः अभ्युपैति ॥२९८ ॥ विधायेति ॥ यदि वामभागे नादं विधाय सुदेशे तिरोहितत्वमदृश्यत्वं
॥ भाषा ॥ प्राप्त होयकरके अपने घर आवे. जो श्यामा शकुनमें स्थिरा वा मौनिनी होय तब गमनमें और आगमनमें स्थिरता कहनो ॥ २९५ ॥ शुभ इति ॥ जो विहंग दक्षिणभागमें शुभदेशमें स्त्री पोदकीकरके मिलापकरै तब परदेशगयो पुरुष परदेशते आयकरके अपने घरके सौख्य भोगे ॥ २९६ ॥ कृत्वेति ॥ पृच्छक पुरुषके जो पोदकी वामभागमें शब्दकरके दक्षिणभागमें मनोहरसुगंधवान् वृक्षपै स्थित होयं तो परदेशगयो संपूर्णकार्यकर आधे मार्गमें आयो कहैहै ॥ २९७ ॥ वामस्वरेति ॥ जो विहंग वामस्वरकर दक्षिणगति होय शु. कक्षौ चढ जाय तो परदेश गयोपुरुष देशांतरते रोगादित होयकर आवे ॥२९८॥ विधायेति
Aho! Shrutgyanam