________________
पोदकीरुते गर्भप्रकरणम् ।
( १८५ )
पक्षी गर्भसंभूतिहेतुर्यद्वा गृह्णन्पुष्पपत्रे फलं वा ॥ गर्भस्राव वामयायी विधत्ते यद्वा मुंचन्पुष्पपत्रं फलं वा ॥ २७३॥ अधःप्रपातो वमिमूत्रविष्ठागर्भप्रणाशं विदधात्यवश्यम् ॥ सम्मार्ष्टि वामेन यदा यदंगं भवेत्स गर्भावयवो विहीनः ॥ २७४ ॥ गर्भप्रश्न यावतो दक्षिणेन श्यामा शब्दानुचरत्युच्चवाचा ॥ नार्या गर्भास्तावतस्तानपास्यगर्भाधानं तारया स्यात्तदूर्द्धम् २७५ प्रदक्षिणे पुंसि सुतस्य जन्म जन्मस्त्रिया योषिति दक्षिणस्याम् || जन्मद्वये दक्षिण द्वयस्य किं गर्भवत्या भवितेति पृष्टे ॥ २७६ ॥ ॥ टीका ॥
प्रीतिर्यस्यां सत्यामित्यर्थः ॥ २७२ ॥ तारेति तारापक्षी गर्भसंभूतिहेतुर्भवति । यद्वा पुष्पपत्रे फलं वा गृह्णस्तद्धेतुः स्यादित्यर्थः । वामयायी गर्भस्रावं विधत्ते । यद्वा पुष्पपत्रे फलं वा मंचन्गर्भस्रावं कुर्यादित्यर्थः ॥ २७३ ॥ अथ इति ॥ पक्षिणोऽधः प्रपातः वमिर्वमनं मूत्रं प्रस्रावः विष्ठा विद् वमिमूत्राभ्यां सहिता विष्ठेति मध्यमपदलो पीतत्पुरुषः समासः । इत्यादिकाश्चेष्टाः गर्भप्रणाशं विदधति । यदा वामेन पदा अंग सम्माष्टि तदा स गर्भावयवो हीनः स्यात् ॥ २७४ ॥ गर्भ इत्यादि ॥ गर्भप्रश्ने यावती दक्षिणेन उच्चावाचा श्यामा शब्दानुञ्चरति नार्या गर्भाः तावंतः स्यु तानपास्येति तान् शब्दान् अपास्य त्यक्ता तदूर्द्ध तारया गर्भाधानं स्यात् ॥ २७५ ॥ प्रदक्षिणेति गर्भवत्याः किं भविता इति पृष्ठे पुंसि प्रदक्षिणे सुतस्य जन्म भवति यो
॥ भाषा ॥
तैसेही कुमारीके शकुनमें हम जानें हैं ॥ २७२ ॥ तारेति ॥ जो पक्षी तारा होय तो गर्भकूं प्रगट करे और पुष्पफल इनै ग्रहणकरे तो गर्भके ग्रहण करबेकी हेतु जाननी जो वामभाग में गमन करे तो गर्भस्राव करे अथवा पुष्पपत्रफल इन्हें त्याग करै तोभी गर्भको स्वाव
करे ॥ २७३ ॥ अध इति ॥ पक्षीको अधःपात होय या चमन करे मूत्रस्त्राव करे चिटू करे इनकूं आदिले चेष्टा करे तो गर्भको नाश करे. जो बाँयें पाँवकरके अंगकूं मार्जन करे तो गर्भ अवयव करके हीन होय ॥ २७४ ॥ गर्भ इत्यादि || गर्भके प्रश्नमें शकुन देखें तो श्यामादक्षिणमाऊं आयकरके ऊंचे स्वरकरके जितनेशब्द उच्चारणकरे तितनेही गर्भ स्त्री होयँ और उनशब्दनकूं छोडकरके बाई होय जेमनी आजाय तो गर्भाधान होय ॥ २७५ ॥ प्रदक्षणति ॥ गर्भवती कहा होयगो ऐसी प्रश्नकरै तब पुरुषविहंग दक्षिणभाग में होय
Aho! Shrutgyanam