SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ( १८५) वसंतराजशाकुने-सप्तमो वर्गः। यत्प्रीतिदानादि निजैः परैर्वा खगी खगो वा कुरुते प्रयत्नात् तत्प्रीतिदानादि निजैः परैर्वा समं विधत्ते दयिता पति॥ १५४॥ धनुर्धरी चेद्बहुभिर्विहंगैरावेष्टयते स्वैः परजातिभिर्वा ॥ तत्कन्यका स्वैः परजातिभिर्वा व्यूढा सती काम्यत इत्युशन्ति ॥१५॥ पोदकीमिथुनमैथुनक्षणे वाम तो भवति कन्यका सती ॥ तादृशं तु यदि दक्षिणे तदा निश्चयेन कुलटा भवत्यसौ ॥ १५६॥ तारा जित्वा भगवत्यकस्मा-, दधिष्ठिता पादपवृन्दकं चेत् ॥राज्ञी भवेत्सा परिणीयते या भवेन्नृपत्वं द्वितये व्यस्य ॥ १५७ ॥ ॥ टीका॥ ददाति ॥ २५३ ॥ यदिति ॥ यत्प्रीतिदानादि निजैः परैः वा खगः खगी वा प्रयत्नात् कुरुते । तत्प्रीतिदानादि निजैः परैर्वा समः दयिता पतिर्वा कुरुते ॥२५४॥ धनुधरीति ॥ चेद्नुर्धरी स्वैः परजातिभिः बहुर्भािवहंगैरावेष्टयते तदा कन्यका व्यूढा सती स्वैः परैर्वी काम्यत इति उशंति कययंति । वृद्धा इति शेषः ॥२५५॥ पोदकीति ॥ पोदकीमिथुनमैथुनेक्षणे पोदकीमिथुनस्य मैथुनं संभोगः तस्य ई. क्षणं दर्शन तस्मिन्समये यदि पोदकी वामतो भवति तदा कन्यका सती भवति यदि दक्षिणे भवति तदा असौ स्त्री कुलटा भवति ॥ २५६ ॥ तारेति ।। यदि भगवती तारा जित्वा अकस्मात्पादपदकमधिष्ठिता भवति तदा या परिणीयते सा राज्ञी ॥भाषा॥ देरह्यो होय तो पुरुष स्त्रीकू धन देवै ॥ २९३ ॥ यदीति ॥ पक्षी का पक्षिणी प्रयत्नतें प्रीति दानादिक निज अपनेनकरके या परायनकरके करें तो पुरुष वा स्त्री येभी दोनों निज अपनेनकर वा परायेनकरके प्रीतिदानादिक समान धारन करें ॥ २५४ ॥ धनुर्धरीति ॥ जो धनुर्धरी अपनी जातिके वा परजातिके पक्षीनकरके आवेष्टन होय रही हो तो कन्या वि. वाहहुये पीछे अपनेन करके परायेनकरके चाहना करबमें आवे ॥ २५५ ॥ पोदकीति ॥ स्त्रीतूं संभोग करबेको शकुन देखती समयमें जो पोदकी वामभागमें होय तो कन्या सतीशील होय. जो दक्षिणभागमें होय तो बो स्त्री कुलटा होय ॥ २५६ ॥ तारेति ॥ जो श्यामा तारा होय करके अकस्मात् वृक्षनके समूह पै जायबैठे तो जाको व्याह हुयो है सो राणी होय वाके Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy