________________
(१७८), वसंतराजशाकुने-सप्तमो वर्गः।
यत्तत्र किंचिच्चरितं विधत्तः खगौ भवेत्तनपयोरवश्यम्।।सुबुद्धिनेत्यादिकमूहनीयं नातार्किकःशाकुनसंविदहः॥२४७॥युग्मम्॥अश्वमेषककलासलावका द्वंद्वयुद्धकुशला यतः सदा ॥ तत्कृतेऽपि विहगद्वयं ततः पूर्ववच्छकुनविद्विभावयेत्॥२४८॥ इति पोदकीरुते संधिविग्रहजयादिप्रकरणं दशमम् ॥१०॥ गृही समस्ताश्रमिणांवरिष्ठश्चारित्रवत्या स भवेयुवत्या|तस्या विवाहाय पतेः परीक्षामाचक्ष्महेपांडविकारुतेऽस्मिन् ॥२४९॥ .
॥ टीका ॥
यत्तत्रति ॥ खगौ यदत्र चरितं विधत्तः तन्नृपयोरवश्यं भवेत् । सुबुद्धिनेत्यादिकमूहनीयम् । यतः शाकुनसंविदर्हः अतार्किको न भवेत् ।। २४७ ॥ अश्वेति । तत्कृते. ऽपि भंगादिज्ञानार्थ पूर्ववद्विहगद्वयं शकुनवित् विभावयेत् । यतः अश्वमेषकृकलासलावकाः सदा द्वंद्वयुद्धकुशलाः स्युः ॥२४८ ॥
इति श्रीशQजयकरमोचनादिसुकृतकारिमहोपाध्याय श्रीभानुचंद्रगणिविरचि. तायां वसंतराजटीकायां पोदकीरुते संधिविग्रहजयादिप्रकरणं दशमम् ॥ १० ॥
गहीति ॥ समस्ताश्रमिणां ब्रह्मचारिवानप्रस्थभिक्षणां मध्ये वरिष्ठः गृहीस्यात्। तेषां तदधीनत्वात् स चारित्रवत्या युवत्या भवेत् । अस्मिन्पांडविकारते तस्या वि
॥ भाषा ॥
आदिलेके जो भेद तिनै पूछे ॥ २४६ ॥ यत्तत्रेति ॥ दोनों पक्षी जो कछु आचरण करें सो दोनों राजान• अवश्य होय बुद्धिमानपुरुषकरके विचार करनो योग्य है. शाकुनवेत्तानमें योग्य होय सो तर्क ना करै ।। २४७ ॥ अश्वेति ॥ अश्व मेष कृक्लास लावक नाम तित्तर ये द्वंद्वयुद्धमें कुशल होंय हैं. सो भंगादि ज्ञानके लिये पूर्व कहे जो युग्मपक्षी उनकी सी नाई शकुनवेत्ता इन चारोंनको विचार करनो योग्यहै ॥ २४८ ॥ ___ इति श्रीजटाशंकरतनयज्योतिर्विच्छीधरविरचितायोवसंतराजभाषाटीकायां
पोदकीरुते संधिविग्रहजयादिप्रकरणं दशमं समाप्तम् ॥ १० ॥ गृहीति ॥ ब्रह्मचारी, गृहस्थ, वानप्रस्थ, संन्यासी इनमें गृहस्थी श्रेष्ठ है. जो शुभ आचरण धर्ममें वर्ते ऐसी स्त्रीकरके युक्त होय तब वो उत्तम है. यातें या पोदकीके शब्दमें स्त्रीके
Aho! Shrutgyanam