________________
पोदकीरुते हंसचार प्रकरणम् । (१६५) पुंपक्षिणश्चेष्टितया न शब्दाः पुंसां विशेषात्फलदाभवंतिस्त्रिीपक्षिणी चेष्टितयान शब्दाःस्त्रीणांविशेषात्फलदा भवन्ति२०२॥
इति पोदकीरुते यात्राप्रवेशादिप्रकरणं सप्तमम् ॥७॥ एकत्र सार्थे व्रजतांबहूनांतुल्येऽपि जाते शकुने फलानि ॥ नानाप्रकाराणि भवंति येन तं हंसचारं प्रविचारयामः॥२०३॥ तारावहंत्यां विधुनाडिकायां क्षेमंकरी वामगतार्कनाड्याम् ॥ प्राणे प्रपूर्णे फलदानुलोमा वामापि रिक्त रहिता फलेना॥२०॥
॥टीका ॥ सत्यां सर्वोवामिति॥२०१॥ पुमिति॥ पुंपक्षिणः चेष्टितया न शब्दाः विशेषात्पुंसां फलदाः भवति । स्त्रीपक्षिणी चेष्टितया न शब्दा विशेषास्त्रीणां फलदा भवंति॥२॥
इति शत्रुजयकरमोचनादिसुकृतकारिभिः महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायां पोदकीरुते यात्राप्रवेशादिप्रकरणं सप्तमं समाप्तम्॥४॥
एकत्रेति ॥ तमिति तं हंसचारं वयं प्रविचारयामः विचारगोचरीकुर्मः । येन तुल्येपिजाते शकुने नानाप्रकाराणि फलानि भवंति । केषाम् जनानां किं कुर्वतां बजतां कस्मिन् एकत्र साथै ॥२०३ ॥ तारेति ॥ विधुनाडिकायां चंद्रनाडिकायां वहंत्यां वायुना परिपूर्णायां तारा क्षेमंकरी भवति । अर्कनाड्या दक्षिणनाडयां वहंत्यां वामाक्षेमंकरी भवति । पूणे घ्राणे अनुलोमा फलदा भवति। रिक्ते वामा फ
॥ भाषा॥
हानो. और पृथ्वीपतिकू समग्र पृथ्वी मिलनो याप्रकार अत्यंत लाभ जो जो होय ताही राज्य कहै हैं ॥ २०१ ॥ पुमिति ॥ पुरुषपक्षीकी चेष्टा गमन शब्द विशेषकरके पुरुषन कालके देवेवारे होयहैं. और स्त्रीपक्षीकी चेष्टा गमन शब्द ये स्त्रीनकू फलके देबेवारे होय हैं।।२०२॥
इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां संतराजशाकुने भाषा कायां
पोदकारुते यात्राप्रवेशादिप्रकरणं सप्तम समाप्तम् ॥ ७ ॥
एकत्रेति ॥ जो तीर्थयात्राकू सो पचासमनुष्यनको संग जाय ताको नाम सार्थ है बहुतसे मनुष्यनको एकसार्थमें शकुन सबनकू बराबर होय हैं. फिर जाकरके नानाप्रकारके फल होयहैं वो हंसचार ताय हम विचारकरें हैं । २०३ ॥ तारेति ॥. चंद्रनाडी. बहती
Aho! Shrutgyanam