________________
( . १६२ )
वसंतराजशाकुने- सप्तमो वर्गः ।
अब्दायनर्तनुत मासपक्षदिनानि यामानथ नाडिका वा ॥ नरस्य भूमेरथवा विभागे प्रकल्पयेत्कालविनिर्णयाय १९१॥ चेष्टानिनादागमनस्थितानामेकेन पादो द्वितयेन चार्द्धम् ॥ फलस्य पादत्रितयं त्रिभिः स्याद्भवेत्समस्तैर्विहितैः समस्तम् || १९२ ॥ चेष्टादिकं नाचरति क्षुधार्त्ताऽग्रहेण गृह्णाति तु भक्ष्यमेव ॥ प्रत्यक्षदेवी यदि किंचिदूनं भवत्यभिप्रेतफलं तदानीम् ॥ १९३ ॥ प्रशस्तचेष्टादिचतुष्टया चेद्रह्णाति भक्ष्यं चटिका तदानीम् ॥ अनंजितामित्रकलत्रनेत्रामेकातपत्रां कुरुते धरित्रीम् ॥ १९४ ॥
॥ टीका ॥
अब्दायनेति ॥ अथवा पक्षांतरे नरस्य कालविनिर्णयाय भूमेर्विभागे अच्छायनतूनिति अब्दं वर्षम् अयने दक्षिणोत्तरायणे ऋतवः षट् वसंत प्रभृतयः मासपक्षदिनानिप्रसिद्धानि यामाः प्रहराः नाडिकाः घटिकाः प्रकल्पयेत्मकल्पनां कुर्यात् ॥ १९१ ॥ चेष्टेति ॥ चेष्टानिनादागमनस्थितानां चतुर्णा शांतानां मध्यादेकेन पादः चतुर्थीशः फलं स्यात् । समीहितस्येति शेषः । द्वितयेन अर्द्ध फलं स्यात् । त्रिभिः पादत्रितयं पादोनं फलं स्यात् । समस्तैश्चतुर्भिः समस्तं फलं स्यादित्यर्थः ॥ ९९२ ॥ चेष्टादिकमिति ॥ चेद्यदि प्रत्यक्षदेवी क्षुधार्ता पूर्वोक्तं चेष्टादिकं नाचरति तु पुनरर्थे आग्रहेण भक्ष्यमेव गृह्णाति तदा तदानीमभिप्रेतफलं किंचिदूनं भवति ॥ १९३ ॥ प्रशस्तेति ॥ प्रशस्तचेष्टादिचतुष्टयाच्चेच्चटिका भक्ष्यं गृह्णाति तदानीम् एकातपत्रां ॥ भाषा ॥
देवें. और भूमिके तीनों तोरणभागनें पांडविका प्रदक्षिणा दग्नि तो बहुत फल देवै ॥ १९० ॥ अन्दायेति ॥ मनुष्यके कालनिर्णय के अर्थ भूमिभाग में अर्थात् पृथ्वीभाग में वर्ष दक्षिणायन उत्तरायण और छ: ऋतु मास पक्ष दिन घटी इनें कल्पना करे ॥ १९१ ॥ चेष्टेति ॥ चेष्टा नादगमन स्थान ये चारों शांत होंय इनमेंसूं एक होय तो कार्यकोभी एक पाद होय . और जो दोय होय तो कार्य आधो होय और जो तीन होय तो कार्यके तीन पाद होयँ. और जो समस्त चारों होय तो समस्तकार्य फल होय. ॥ ९९२ ॥ चेष्टादिकमिति ॥ जो प्रत्यक्ष
देवी भूखी होय, और चेष्टादिक कछू भी न चांछित कार्य कछुक न्यून करै ॥ १९३ ॥
करें, फिर आग्रह करके भक्ष्यग्रहण करे तो प्रशस्तेति ॥ जो चारों चेष्टा करके भय
Aho! Shrutgyanam