________________
(६)
वसंतराजशाकनसारांशानुक्रमाणका ।
विषयाः पत्र पं० श्लो० विषयाः
पत्र पं० श्लो. गमनेपोदकोस्थानादिफलम् १२६ ३ ७३ | दीप्तशांतीपोदकांचेष्टाशुभाऽशुभा १३५ ७ १०३ प्रवासेनराणांशांतगमनेनशुभं १२६ ५ ७४ | ग्रंथविस्तारभयाद्बहुचेष्टान १३६ १ १०४ स्वजातिसंगमित्रादिलाभः
एतत्प्रकरणपठनफलम् १३६ ३ १०५ पुच्छमुत्क्षिपतीवध्वागमाभीप्सितं १२७ ३ ७६ ऊर्वादिकमनिस्पृशंतीस्त्रिया लाभदा
गतिप्रकरणम् । परस्परकंड्यनाद्भोगादिलाभः. १२७ पोदकीगमनस्वरूपं पोदकीशरीरसंस्कारेण शुभंजल
अपसव्यात्सव्यगमने, अनुलोमास्नाने अभिषेकं ब्रूमः १२८ १ ७९ | दिसंज्ञा
७ ३१०७ पोदकीदक्षिणपृष्ठभागेकंडूयनात्
पोदक्याःवामदिग्भागादिगमने पुंसांवारणादिलाभ: १२८ ३ ८० साअदक्षिणादिसंज्ञा
३७ ५ १०८ कार्यिणांविहगचेष्टितमीप्सितं
| देव्या अष्टौगतयः
१०९ शाकुनशास्त्रविज्ञैः पोदकीपाथ। अशुभचेष्टाप्रकरणं। __ समूहमाताकीर्तिता
१ ११०
ऋज्वीत्यादिद्वादशनामानित्युः १३८ वक्रायशुभफलानि
ऋज्वीकपाटसंज्ञे
१३८ ५११२ पोदक्यालस्यादिफलं १२९ ५ ८२
स्खलितांधसंज्ञे
१३९ १११३ पोगात्रशैथिल्यादिफलं १२९ ७ ८३
१३९ ३११४ पोदकीरुतेप्रकंपफलं
वक्रदूरसंज्ञे
.१३० १ पो भक्ष्यत्यागफलं
गुलिक्यूलसंज्ञे
१३९ ५११५ १३० ३
कांडपृष्ठसंज्ञे पो.स्वपरजातियुद्धादिफलं
१३० ५ अर्द्धद्वितीया संज्ञे
१४० १११७ पोगमनागमनादिफलं
| एषैववैपरीत्यगत्याद्वादशनामधेया १४० ३ ११८ दीप्तादिदेशस्थितपोदक्या:फलं पोदकीरमणत्यागेच्छाफलं
वेदश्लोकै ज्वागत्यादिशुभाशुभं
१३१ ५ ८९ पोदक्यावामांगकंडूयनादिफलं
श्लोकचतुष्टयेन
१४० ५।३ १३६ १३२ १ ९०
प्रयातुर्जान्वायंगेषुपोदकीस्पर्शे १४१ ५ १२३ गुदस्पर्शात्संग्रहण्यादिरोगोभवेत् १३२ ३ ९१
तत्तदंगानुसारतःफलानि १४१ रोगार्तपोदक्यशुभा
५ १२४ १३२ ५ पोदकोधूल्यांनानेनाशुभं
| वामादिगतिवारष्ठमध्याधमसंज्ञा १४२ १ १२५ केशास्थिवत्रा अशुभा
दक्षिणादिगत्याबहुमध्यमल्पंदुष्टं १४२ ३ १२६ तनुंधुनानापोदक्यशुभा
दक्षिणवामगत्यानरान्वेष्टयंती शुभाशुभं
१४२ ५ १२७ पोदकीमूर्धविधूननेनाशुभं .
पृष्ठादिगत्याकरणीयमतीतंवक्ति १४३ १ १२८ पोदकीचलचेष्टाऽशुभा
पोदकीगतिभेदेनशुभाशुभं १४३ ३ १२९ अधोमुखाद्यशुभं
१३४ ३ ९८
वामदक्षिणगत्याशुभश्रेष्ठं १४३ ५१३० तनुचर्वणाद्यशुभं काष्ठादिषुमुखघर्षणायशुभं १३५ ११०० अधिवासितादृश्याशुभाअन्यपक्षिजोदक्षिणेनशुभं
१३५ ३ १०१ पो०पादतलस्पर्शगमनाद्यशुभम् १३५ ५ १०२ ।
Aho ! Shrutgyanam