________________
पोदकी यात्राप्रकरणम् ।
( १४७ )
भूत्वानुलोमा यदि याति वामा कार्य तदा सिद्धमपि प्रणश्येत् ॥ भूत्वोद्धृता दक्षिणगामिनी चेद्विनाश्य कार्य तदुपादधाति ॥ १४० ॥ एका द्वितीया शकुनी तृतीया निवर्तमानस्य नरस्य यस्य ॥ अदक्षिणा स्यादुररीकृतानि सिध्यंति कार्याण्यखिलानि तस्य ॥ १४१ ॥ श्मामात्रयं गच्छति . यस्य तारं चेष्टा प्रदेशस्वरशांतरूपम् || निवृत्तिकालेऽभ्युपयाति वामं प्राप्नोत्यसावक्षयभूपतित्वम् ॥ १४२ ॥ तारात्रयं स्यात्प्रथमं निवृत्तौ तारा समृद्धयै विपदे च पश्चात् ॥ वानिवृत्तौ वामा पुरस्ताद्विपदे समृद्धयै ॥ १४३॥
पूर्व
॥ टीका ॥ प्रयति ॥१३९ ॥ भूत्वेति ॥ अनुलोमा तारा भूत्वा यदि वामा याति तदा कार्य सिद्धमपि प्रणश्येत् । उद्धता वामा भूत्वा दक्षिणगामिनी चेद्भवति तदा कार्य विनाश्य पुनस्तदेव कार्यमुपादधाति ॥ १४० ॥ एकेति ॥ शकुनी देवी एका द्वितीया तृतीया यस्य निवर्तमानस्य नरस्य अदक्षिणा स्याद्वामविभागे याति तस्य नरस्य उररकृितानि अंगीकृतानि अखिलानि समस्तानि कार्याणि सिध्यति ॥ १४१ ॥ श्यामेति ॥ यस्य नरस्य चेष्टाप्रदेशस्वरशांतरूपमिति चेष्टा शरीरव्यापारः प्रदेशः स्थानं स्वरः शब्दः एते शांता यत्रैतादृशं रूपं स्वरूपं यस्य एवंविधं श्यामात्रयं तारं दक्षिणप्रदेशं गच्छति निवृत्तिकाले पुनः श्यामात्रयं वाममभ्युपयाति असौ अक्षयं भूपतित्वं प्राप्नोति ॥ १४२ ॥ तारेति ॥ प्रथमं प्रवृतौ प्रवर्तनकाले तारात्रयं स्यानि
॥ भाषा ॥
संपूर्ण मनोरथ सिद्धि प्राप्त होय १२९ ॥ भूत्वेति ॥ तारा अनुलोमा होय करके जो वाम आय जाय तो सिद्धहुयो कार्यनाशकूं प्राप्त होय जाय और जो तारा बाम होय करके फिर जेमने माऊं चली जाय तो कार्यकूं विनाशकरके फिर कार्यकूं करे ॥ १४० ॥ एकेति ॥ पूजासूं निवृत्तहुये पीछे वाकूं जो तारा पहली दूसरी तीसरी वामविभाग में प्राप्त होय तो वा पुरुषके समस्त कार्य सिद्ध होय ॥ १४१ ॥ श्यामेति ॥ चेष्टा स्थान शब्द ये जामेँ शांत होयँ ऐसो स्वरूप जाको ऐसी श्यामाको त्रय पहली दूसरी तीसरी सो दक्षिणभागर्मे होय फिर पूजासूं निवृत्तकालमें वामभाग में आय जाय तो वो प्राणी, अक्षय पृथ्वीपति होय ॥ १४२ ॥ तारेति ॥ प्रथमपूजाकालमें तो तीनों तारा होय और पूजासूं निवृत्त
Aho! Shrutgyanam