________________
. ( १४० )
वसंतराजशाकुने - सप्तमो वर्गः ।
उड्डीय या याति तथार्धमार्गात्प्रदक्षिणं सा कथितार्धतारा ॥ उड्डीय या तिष्ठति चार्धमार्गे साप्यर्धतारा कथिता द्वितीया ॥ ॥ ११७ ॥ एषैव विज्ञैर्गतिवैपरीत्याद्वामोदिता द्वादशनामधे - या ॥ उत्पादिताकस्मिकविस्मयानि फलान्यथासामनुकीर्तयामः ॥ ११८ ॥ ऋज्वी फलं शोभनमाह पुंसां फलेन हीना भयदा कपाटा ॥ फलं विधत्ते स्खलितातितुच्छं फलोज्झिता कर्णसुखप्रदांधा ॥ ११९ ॥ वकाऽतिवक्राभिमतार्थसिद्धयै दूरप्रदेशे फलदा च दूर: । कार्यस्य नाशं गुलिकः करोति युद्धं विधत्ते पुनरुवतारा ॥ १२० ॥
॥ टीका ॥
-सा पृष्ठतारा भवति ॥ ११६ ॥ उड्डीयेति ॥ या उड्डीयार्धमार्गात्प्रदक्षिणमायाति सातारा कथिता । या उड्डायार्धमार्गे तिष्ठति सापि द्वितीयार्धतारा कथिता । बुधैरिति शेषः ॥ ११७ ॥ एषैवेति ॥ एषैव तारा गतिवैपरीत्यादिति दक्षिणतः वाममदेशाभ्युपसर्पणेन वामप्रदेशे गमनेन विज्ञैर्द्वादशनामधेया वामोदिता अथासां फलानि वयमनुकीर्तयामः कथयामः । कीदृशानि । उत्पादिताकस्मिक विस्मयानीति उत्पादितआकस्मिकः विस्मयो यैस्तानि तथा ।। ११८।। ऋज्वीति ।। ऋज्वी गतिः पुंसां शोभनं फलमाह कपाटा फलेन हीना भयदा च भवति । स्खलिता अतितुच्छं फलं विधत्ते फलोज्झिता फलरहिता कर्णसुखप्रदा च अंधा गतिर्भवति ।। ११९ ॥ वक्रेति ॥
॥ भाषा ॥
आय जाय वाकूं पृष्ठतारा कहै हैं ॥ ११६ ॥ उड्डीयेति || जो तारा आधे मार्गमें सूं उडकरके जेमने मार्गकूं चलीजाय वाकूं अर्थतारा कहे हैं, और जो आधी दूरमें जाय करके स्थित होय तो वाकूं विवेकी अर्द्धतारा क हैं ॥ ११७ ॥ एवैवेति ॥ ये तारा की विपरीत करके धाम कही हैं अब इनके अकस्मात् आश्चर्यके देवारे फल कहूं हूं ॥ ॥ ११८ ॥ ऋज्वीति ॥ पोदकीकी ऋज्जी नाम सरलगति पुरुषनकूं शोभन फल करे और कपाटा गति फलकरके हीन भयके देवेवारी हैं, और स्खलिता अतितुच्छ फल करें, और अंधागति फलकरकै रहित कर्णसुखके देवेवारी है ॥ ११९ ॥ वक्रेति ॥ वा तारा वांछित सिद्धिके अर्थ है, और अतिवकाभी सिद्धिके अर्थ होय हैं, और दूरा तारा दूरदेशमें वा दूर स्थानमें फलकी देवेवारी है, और गुलकी तारा कार्यको नाश करे फिर ऊतारा
Aho! Shrutgyanam