________________
पोदकीरते गतिप्रकरणम् ।
(१३७) अनेकरूपं गमनस्वरूपं निरूप्यते पांथसमूहमातुः॥ यत्पारमार्थ्यादधिगम्य गम्यो देवस्य न स्यात्पुरुषः कदाचित् ॥ १०६॥ उड्डीय या वामककुब्बिभागाधनुर्धरी यात्यपसव्यदेशम् ॥ तारानुलोमाथ तथापसव्या प्रदक्षिणा सा खलु दक्षिणा च ॥ १०७॥ या पांडवी दक्षिणदिग्विभागादुड्डीय वामं श्रयति प्रदेशम् ॥ अदक्षिणा साथ तथोद्धृताख्या वामा वितारा प्रतिकूलनानी ॥ १०८॥ तारोद्धृताख्याभिमुखी तथान्या पराङ्मुखी चोर्द्धमधोमुखी च ॥ द्वे दक्षिणादक्षिणवेष्टनाख्ये अष्टौ पुरोऽष्टौ गतयश्चपृष्ठे ॥ १०९ ॥
टीका ॥ अनेकरूपमिति ॥ पांथसमूहमातुः पाथाः पथिकास्तेषां समूहः श्रेणिः तस्य माता जननी तस्याः देव्याः अनेकरूपं गमनस्वरूपं मया निरूप्यते कथ्यतेोयत्पारमार्थ्यादधिगम्य ज्ञात्वा पुरुषः कदाचिदैवस्य गम्यो न भवति ॥ १०६ ॥ उड्डी येति ॥ या धनुर्धरी वामात्ककुभो विभागादिशः प्रदेशात् उड्डीय अपसव्यदेशं दक्षिणप्रदेशं याति मा धनुर्धरी तारा अनुलोमा अपसव्या प्रदक्षिणा दक्षिणा चेति नामभिः कथ्यते ॥ १०७ ॥ या पांडवीति ॥ या पांडवी देवी दक्षिणदिग्विभागादुड्डीय वामं प्रदेशं श्रयति प्रामोति सा अदक्षिणा उद्धृताख्या वामा वितारा प्रतिकूलनाम्नीति नाम्रा प्रतिकूला प्रतिकूलनाम्रीति नामभिः कथ्यते ॥ १०८ ॥ अथ देव्याः अष्टौ गतयः पुरः अष्टौ गतयश्च पृष्ठे भवंति ताः प्रदर्शयन्नाह ।। तारेति ॥
॥ भाषा ॥ अनेकरूपमिति ॥ पोदकीके अनेक प्रकारके गमनके स्वरूप निरूपग करे हैं याके भेदस्वरूप जानकरके पुरुष कदाचित् दैवकेभी गम्य नहीं होय ॥१०६॥ उड्डीयेति ॥ जो पोदकी बाई दिशा ते उडकै जेमने भागमें जाय ताकी अनुलोमा अपसव्यप्रदक्षिणा दक्षिणा ये संज्ञा नाम कहे हैं।।१०।। या पांडवीति ।। पांडवी जो पोदकी जेमने भागते उडकर वामभागमें आय जाय वाकोनाम अदक्षिणा उद्धता वामावितारा प्रतिकूला कहै हैं ॥ १०८ ॥ तार इति ॥ ताराउद्धृताख्या. ये पहले कही हैं और जो पोदकी सन्मुख आती होय ताकी अभिमुखी संज्ञा, और आप गमनकर्ताके आगे आगे चले जाकी पराङ्मुखी संज्ञा, और ऊपर उछलकै चले वाकी ऊर्ध्वमुखी संज्ञा, और नीचो मुखकर पृथ्वीमें पडै ऊपरतूं वाकी अधोमुखी संज्ञा, और एक
Aho ! Shrutgyanam