________________
पोदकीरुतेशुभवेष्टाप्रकरणम् । ( १३५) मुखस्य काष्ठादिषु घर्षणेन कष्टं कुमारी वितरत्यनंतम् ॥वामेन यांती बिलमाविशंती प्रस्थापयत्यंतकसंनिवेशम् १००॥ अदृश्यतामेत्यधिवासितश्चेत्पक्षी निमित्तेऽधिगवेष्यमाणे ॥ मृत्युभवेत्तयदि वान्यजातिःप्रदक्षिणं गच्छति तच्छुभाय ॥ ॥१०१॥उत्तानपादस्य तलं स्पृशंतीपद्भ्यां च काष्ठोपगता चलंती ॥ कंडूयमाना चरणौ नराणां विदेशयानं कुरुते कुमारी॥१०२ ॥ भयातरोगाविधादिकार्यान्वित्यादिचेष्टाः कथिताः प्रशस्ताः॥ अन्यत्र चैता विदधत्यवश्यं भीरोगधातेप्सितकार्यनाशान् ॥ १०३॥
॥ टीका ॥ कुटुंबस्य परस्परं कलिः स्यात् ॥९९॥ मुखस्येति|काष्ठादिषु मुखस्य घर्षणेन अनंतं कष्टं कुमारी वितरति ददाति वामेन यांती बिछमाविशंती अंतकसनिवेशं प्रस्थाप. यति यमसन्निधिं प्रस्थापयति प्रापयतीत्यर्थः ॥ १०० ॥ अदृश्यतामिति ॥ निमित्ते शकुनावलोकनसमये पतत्रिणि गवेष्यमाणे अधिवासितः पूर्व निमंत्रितः पक्षी चेदहश्यतामेति गच्छति तर्हि मृत्युभवेत् यदि वा अन्यजातिः प्रदक्षिणं गच्छति तदा शुभाय भवति ॥ १.१॥ उत्तान इति ॥ उत्तानपादस्य ऊर्वीकृतपादस्य तलमधः प्रदेशंचंच्वेति शेषः। स्पृशंती काष्ठोपगता पद्भयां चलंती काष्ठोपरि पद्भयां बजतीत्यर्थः । चरणौ कंडूयमाना कुमारी नराणां विदेशयानं परदेशगमनं कुरुते ॥ ॥ १०२ ॥ भयार्त इति ॥ भयार्तरोगाविधादिकार्येष्वतिभयेन आर्तः पी
॥ भाषा ॥ मुखस्येति ॥ पोदको अपने मुखकू काष्टादिकन घिसे तो अनंत कष्ट करै, और बांये भागपर होय बिलमें प्रवेश करजाय तो यमराजके पास पहुंचावे ॥ १०० ॥ अदृश्यतामिति ॥ शकुनदेखतसिमय पक्षीकू देख रहे होय और बैठो होय न दीखै तो मृत्यु करै और वासमें जो और जातको पक्षी जेमने माऊं होयकर गमन करे तो शुभ होय ॥ १०१ ॥ उत्तानं इति ॥ पाँवकू ऊंचो कर तलुआकू स्पर्श करती होय, और काष्ठके ऊपर पाँवनकर चलरही होय अथवा पाँवनकू खुजाय.रही होय तो पोदकी मनुष्यनकू विदेश चलावे ।। १ ०२॥भयार्त इति । भयकर. पीडित. होय, रोग कर पीडित होय, स्वामीकरके वा समर्थ पुरुषकरके वधके लिय आज्ञा जाकू हुई होय, इन कार्यनमें और वा दीप्तकार्यनमें ये पूर्वकही जे
Aho ! Shrutgyanam