________________
(8)
विषयाः
प्रयाणे मार्जारयुद्धादि पथिरोदनहीनेशवेदृष्टे श्रेयः प्रवेशम
शुभं
गंडूषादकस्मादतर्जलं तदाभीप्सितभोजनम् त्यक्तदंतधावनेसन्मुखेपतितवांछितभोजनम्
द्विपदेषु नराणां शुभाशुभशकुनं स्त्रीपुंसयोः प्रयासितवस्त्र शकुनः श्लोकद्वयेन स्त्रीपुंसयोर्व मनाद्यनि
टम्
सकलोद्यमेषुनृपादिदर्शनशकुनः कृष्णांबरादिशकुनः श्वेतांबरादिशकुनः
धृतातपत्रादिशकुनः
गमनेफलहस्ते पुरुषशकुनः
वसंतराजशाकुन सारांशानुक्रमणिका ।
पुंसां पृष्ठे गच्छाग्रे आगच्छइति वाक् श्रेष्ठा
पुसां छिंधिभिधिवेत्यादयोशुभाः
शब्दज्ञानाच्छुभाशुभम् उपश्रुत्यंतरप्रकारः श्लोकपंचकेन उपश्रुतिप्रकारांतरं श्लोकत्रयेण प्रदोषे प्रत्यूषेवाउपश्रुतिः नृणांबालभाषितमुपश्रुतिः 'वामदक्षिणोदितोपश्रुतिः रुदितोपश्रुतिः
प्राच्या दिदिश्रुदितोपश्रुतिफलम्
छक्का शकुन माह
षष्ठो वर्गः ।
आलोकनप्रकरणम् ।
७३
७३
पत्र पं० श्रो० विषया:
७१
७२
७२
७२
उपश्रुतिकरणं ।
७४
ठ
७५
७५
७५
७६
छक्काप्रकरणम् ।
३ १३ | र्सवकार्येषुछिकानेष्टा छिकायादिगनुसारतः
१
७७
७८
३
५
१
३
७७ १
३
१
३
५
१
७७ ३
५
१
१४
१५
१६
३।५
शुभाशुभफलं श्लोकद्वयेन दीप्तादिदिक्षु छिकायाः शुभाशु
१
८२ ३।५
भफलम्
बहुछिका निष्फला स्वाषभोजन छिक्काफलम् आद्यतछिकाशकुननिहंत्री छिकायंत्रम्
१
अंगस्फुरणमाह
२ मूदिस्फुरणं शुभं
३१४
५
६ भुजादिस्फुरणशुभाशुभम्
७ पार्श्वादिस्फुरणं शुभाशुभं
८ अत्रादिस्फुरणंशुभाशुभं ९मुष्कादिस्फुरणंशुभम्
८१ ३ ८१ ५ १५ १६
८२
१
दक्षिणोत्तर पथागतवायोः फलं
४ शाकुनशास्त्राध्ययनासमर्थज
है
कर्तव्यता
७९
८० १५ १२ प्रकरणश्लोकसंख्याख्यातं
८१ १ १३
वृत्तत्रयेण
१४
अंगस्फुरणचक्रम् दृगंतमध्यादिस्फुरणं शुभं गंडघ्राणादिस्फुरणंशुभं
अंगस्फुरणप्रकरणं !
जान्वादिस्फुरणं भाशुभं
पुंस्त्रियो दक्षिणवा मांगस्फुरणं
शुभाशुभम् मशकादिफलम्
२ नखबिंदुशुभाशुभफलम्
३
पत्र पं० श्र०
८३
३ २
सप्तमो वर्गः ।
अधिवासनप्रकरणं शकुनदेवतायाः स्तुतिः सर्वविहंगमानां श्यामोदिता शकुनदेवताधिवासनविधिः
८३ १ १ शकुननिर्माणभूमिः
Aho! Shrutgyanam
८३ ५/७ ३१४
८४
१
८४ ३
८४
५
૪
७
८५
१
८७
८७
८७
ઃઃ
ટ
८९
८९
८९
९०
०
१
३
:"
१.
३
१
३
५
१
३
९०.
९१
९१ ३
९.१
५
९२ १
५
६
'
८
९
,
९३ ४
९.३ ४
९३
५
९४ १
९५ १
२
"
mr xsw9vর
५
१०
१ ११
१२
१३
३
४
५
६
१४
३।११।३
१
१
२
३
४