________________
( १३२ )
वसंतराजशाकुने - सप्तमो वर्गः ।
वामानि चंच्वा चरणेन कामं कंडूयतेंगानि च यानि देवी ॥ तदंगघातं कुरुते नराणां कुलक्षयं चोच्छ्रितवामपक्षा ॥ ९० ॥ अर्शास्यतीसारभयं भवेद्वा स्पर्शाद्वदस्य ग्रहणीभयं वा ॥ निंद्यप्रदेशाभ्युपसर्पणेन भवत्यवश्यं पतनं नराणाम् ॥ ९१ ॥ रोगो यदि स्यादधिवासितस्य स्यातां तदा कार्यविनाशरोगौ ॥ रोमांचिताशेषतनौ विहंगे रोगो भवेद्वाथ भयं भुजंगात् ॥ ९२॥ स्नानेन धूल्यां विपदं विदुष्टे स्नाती जले स्नानमनिष्टमाह ॥ पंके रुजं भस्मनि जीवनाशं यद्वा परिव्राजकतां विधत्ते ॥९३॥
॥ टीका ॥
श्यं भयं भावि॥८९॥ वामानीति ॥ यदि देवी यानि वामान्यंगानि चंच्वा चरणेन च कंडूयते तदंगघातं नराणां कुरुते उच्छ्रितवामपक्षा ऊद्धीकृतवामपक्षा कचिदुद्धृतवामपक्षेति पाठस्तत्र चंच्वात्रोटितवामपक्षा कुलक्षयं कुरुते ॥ ९० ॥ अशांसीति ॥ अशांसि गुर्दाकुराणि कंडूयते तदा अतीसारभयं भवेत् । वाऽथवा गुदस्य स्पर्शात्संग्रहिणीभय भवेत् । निंद्यप्रदेशाभ्युपसर्पणेन जुगुप्सितप्रदेशे गमनेन अवश्यं नराणां पतनं मरणं स्यात् ॥ ९१ ॥ रोग इति अधिवासितस्य विहंगस्य यदि रोगः स्यात्तदा कार्यविनाशरोगी स्यातां।रोमांचिताशेषतनाविति रोमांचिता उद्गतरोमचिह्निताशेषा तनुर्यस्य स तथा तस्मिन् एवं विधे विहंगे सति रोगो भवेत् वा पक्षांतरद्योतनार्थः । भुजंगाद्भयं भवेदित्यर्थः ॥ ९२ ॥ स्नानेनेति ॥ धूल्यां स्नानेन विपदं विपत्तिं विदधाति ब्रवीति विदुष्टे जलैनाती स्नानं कुर्वती अनिष्टं स्नानमाह कथयतीत्यर्थः । पंके स्नाती रुजं रोगं ब्रवीति ।
॥ भाषा ॥
य ॥ ८९ ॥ वामानीति ॥ जो पोदकी चोंचकरके अथवा पाँवकरके वांये अंगनकूं खुजा तो मनुष्यनके अंग घात करै और चोंचकरके वांये पंखनकूं तोड़डारे तो कुलको क्षय करे ॥९०॥ अशसीति ॥ जो पोदकी गुदाके अंकुरनकूं खुजाय रही होय तो अतीसारको भय करे और जो गुदाको स्पर्श कररही होय तो संग्रहणीको भय करे और निंदितस्थानकूं जाती होय तो अवश्य मनुष्यनकूं पतन करावे ॥ ९१ ॥ रोग इति ॥ बैठीके रोग होय जाय तो कार्यको नाश और रोग करै और जो पक्षीके देहमें रोमांचित होवे तो भी रोग करै अथवा सर्प भय करे ॥ ९२ ॥ स्नानेनेति ॥ और जो धूलमें स्नान कररही होय तो आपदा क और दुष्ट जलमें स्नान करती होय तो मनुष्यकं मरेको स्नान वा कोई नीचके स्पर्शसूं कार ऐसे ऐसे खोटे स्नान करावे और जो कीचमें न्हाय रही होय तो रोग
Aho! Shrutgyanam