________________
वसंतराजशाकुने--सप्तमो वर्गः ।
॥ टीका ॥
रोति || १४ || ईशाने शुभेऽशुभं तप्तं त्वत्यंतमभव्यम् । अशुभे तु शुभं पोतारांहनृपसेवादौ तु भव्यं सदागतं नष्टं च लभ्यते ।। १५ ।। माईहरं लक्ष्मीकरं शांतम् ॥ ॥ १६ ॥ ऊर्ध्वं शकुनः समाधिस्थस्यासमाधिं करोति मध्याह्ने तप्तं तु विशेषेण अतस्तदा स्थानं त्याज्यं असमाधौ तु समाधिं करोति ॥ १७॥ अधः शकुनेपि स्थानं त्याज्यं स्थानभ्रंशादौ तु भव्यम् ॥ १८ ॥ इत्यष्टादशकूण फलाफलम् ॥ १८ ॥ रात्रिपश्चात्यघटीयानुचतुर्घटी यावत् मूलाग्रेसरं ज्वलन्मूलं दग्धम् आग्नेयं तु धूम्रमेवं समस्ताहोरात्रेपि चतसृषु चतमृषु घटीषु दग्धादिभागो ज्ञेयः । तथा च. सति प्रातर्मूलं ज्वलत् मध्याह्ने निवासो ज्वलन् संध्यायां पश्चिममूलं ज्वलन् मव्यमरात्रे तु ध्रुवो ज्वलति मूले निवासलघुमूलघुवाख्याश्चतस्रोपि दिशः शांताः सदा शुभाः ईशानाय प्रमाणवायव्याख्याः विदिशः॥४॥ चतस्रः शांता अपिन शुभाः किं
( ११८ )
काण
उत्तर: १३.
कोण
*
ईशा
न्य
Ak
वाय
ke
कोण
१६
रूठ
खरक
संज्ञा
हे
क
ज्ञ
मूल संज्ञा
दिग्विभागचक्रमिदम्
ED
然
ि
संज्ञा
रूढ
कोण
IED
>
प्रमाण
क
अग्नि
Aw
ર
69
-
कोण
༦ ལྦུ སྐྱ
दक्षि
कोण
॥ भाषा ॥
शस्त्रास्त्रयुक्त योद्धे इसशकुनसें युद्ध नहीं करनेके || १२ || शकटारोपित इति ॥ उत्तरदिशाका ध्रुव शकुन यात्राचितः यात्रागमन होवे शांत शकुन होवे तो सदा शुभ जानना ॥ १३ ॥ बंदी - खानेमैं बद्ध होके पडे होवें, या कोई पदच्युत हो गया होवे या कोई बडा रोगी होवे इनकी चितामें और स्वजनचिन्तामें ध्रुवदिशाका शकुन शुभफलदायक जानना
संदिग्ध कार्यकूं सिद्धि
Aho! Shrutgyanam