________________
(१०२) वसंतराजशाकुने-सप्तमो वर्गः। मंत्रः॥ॐ नमो भगवति पोदकि कृष्णशकुनि श्वेतपक्षिणि पांडवोपकारिणि पांथोभयतटप्रचारिणिं वृक्षगुल्मलतावासिनि सर्वांगसुंदरि सर्वकार्यासाधिनि देवि दिव्यमूर्तिधरे सत्यवादिनि आगच्छ आगच्छ । मम चिंतितं कार्य सत्यं ब्रूहि ब्रूहि ॐ ह्रींफट्स्वाहा ॥ ॐ ह्रीं प्रजापतये स्वाहा ॥ अयं मंत्रः । ज्ञानमुद्रयैकमंकितं करं पुस्तकेन चिह्नितं तथापरम् ॥ बिभ्रती हिमेंदुकुंददीधिति पंकजासनां स्मरेत्सरस्वतीम् ॥ ॥१९॥ ततो गृहीत्वा खटिकां स्वकार्य शिलातले तत्र शुभे विलिख्य ॥ सिध्यत्विदं मे भगवत्यविनादुक्कोति देव्यै विनिवेदनीयम् ॥२०॥
॥ टीका ॥
पकारिणि पाथोभयतटप्रचारिणि वृक्षगुल्मलतावासिनि सर्वांगसुंदरि सर्वकार्यसा धिनि देवि दिव्यमूर्तिधरे सत्यवादिन्यागच्छ आगच्छ मम चिंतितं कार्य सत्यं ब्रूहि ब्रूहि ॐ ह्रीं फट् स्वाहा ॐ ह्रीं प्रजापतये स्वाहा ॥ १८ ॥ ज्ञानमुद्रयति ।। पूर्वमेव व्याख्यातम् ॥ १९ ॥ तत इति ॥ ततः तदनंतरं इति देव्यै विनिवेदनीयं किं कृत्वा इत्युत्का इतीति किं हे भगवति ममेदं कार्यमविधासिध्यतु । किं कृत्वा खटिकां गृहीत्वा तत्र तस्मिञ्छुभे शिलातले स्वकार्य विलिख्य लिखित्वा ॥ २० ॥
॥ भाषा॥
नमें सूर्य पश्चिममें जॉय जबसूं करै अर्थात् रात्रिमें संपूर्ण करे ॥ मंत्र ॥ ॐ नमो भगवति पोदकि कृष्णशकुनि श्वेतपक्षिणि पांडवोपकारिणि पांथोभयतटप्रचारिणि वृक्षगुल्मलतावासिनि सर्वांगसुंदर सर्वकार्यार्थसाधिनि देवि दिव्यमूर्तिधरे सत्यवादिनि आगच्छ आगच्छ मम चिंतितकार्य सत्यं ब्रूहिब्रूहि ॐ ह्रीं फट् स्वाहा ॐ ह्रीं प्रजापतये स्वाहा ॥ इस मंत्रका उच्चारण करै ॥ १८ ॥ एक हाथमें ज्ञानमुद्रा दूसरे हाथमें पुस्तक धारण कर चंद्रमा और कुंदके पुष्पकीसी कांति धारण करे और कमलासनमें स्थित ऐसी सरस्वती ताय स्मरण करै ॥ १९ ॥ तत इति ॥ खडियासू 'शिलाके तले अपनो कार्य लिख करके उनके अगाडी हे भगवति मेरो कार्य निर्विघ्रपूर्वक सिद्ध होय, ऐसे कहकरके देवीके अर्थ अपनो कार्य निवेदन
Aho! Shrutgyanam