________________
181
965. अकषभांग BI 966. अंग्रेजि - T - जिवृजेर्गे च B क्षात्रयो नाम गिरि: B क्षत्रियनामः गिरिः Vi 967. उर् इति अर्श इति च तालव्यांत: शकारांत B । कीला B -कला VI
968. याद एध इ- T | योदः T |
969 चक्षे: B सिद्धा CT | सिद्धा T | उमेपि रक्षोनाम्नी T | वृहस्पतिः B TV
970. वस्यगि- BI वस्त्यगिभ्यां दिसप्र - T 971. -- T' । वषिभ्यः V । तिरःकरोति B | तिरस्कृत्वा B कांडं तरः गतः T कांड रागः V । तिर = S. III, 1. P. I, 4, 71 । मनः पूजा पुरश्रेति B नम पूजायां ↑ See S II, 3. III, 1. P. I, 4, 67; 74 VIII. 3, 40 1 उत्तमांगं च VI
973. नूधा: ऋत्विक् न्थाश्च B 1 धादो B धदौ V । ऋत्विकू om. B
974 वयः पुरः पयोरे - T। प्योरेतेभ्यो V -भ्यो गः BI
975 इहेरेधो B ईहे धौ C | चंद्र: इंद्र Vi 976. -पुर दंशस्यु- B नमः for आकाशम् V विहाय : V | मानयति मन्यते वा B पुरं प्राज्यं दशतीति पुरदेशा: B पुरं दशतीति पुरंदंशा V
977. जलं for उदकम् V
978. निर्झर : V
980. क च CT कितिच V । रिवण: B पापं धनं च 'T' ।
981. वर्षा : B
982 मे TV
983. इन्धनं च om. B
984. अध्वर्युः अग्निः अर्कि: इंद्रश्व V ।
।
988. सूर्यभ for आदित्यश्च 989. सुचि- T! -सृपिच्छादिभ्य B -मृछादिभ्य V। रश्मिः for किरण: V 1 वः किरणाः B रश्मिः ऋतुश्च V । रश्मिः om. V । छदे - =S. IV, 2. P. VI, 4, 97. । गृहछादनं T
990. हे B वंहि CT V । बृहु B | मयूरः for शिखी B। शिखी अग्निः दर्भश्व V ।
992. भू: for भूमिः V ।
993. पः स्थातच B | सूर्यः for आदित्यः V 995. आविः करोति T |
996. विवश्वान् B विविश्वांश्व Vp.m. प्रभुसंयोगश्च om. VI
997. -तृपित्रपिवपियजिवाक्षिप्रा V । यजिवेपिभ्य B | सूर्य: for आदित्यः V | देहः for शरीरम् V । पर्व्वः 'T' । तपं धूप संतापे तपुः पुत्रः B। त्रव्वः [ ? ] 'T' कृत्स्नादि च B त्रपु त्रपु TV अच्छंदा श्रुतिः B अछेदाः श्रुतिः T अछंदः श्रयज्ञोछवश्व V। राशीत् T
1998
- जीमूतः V । धेर्य B 1000 आदिग्रहणादन्येपि B आदेरन्येपि V 1001 T adds अचक्षुः before अवख्युः । विचक्षु: Tp. m. विवचक्षुः V । 1002. —डूनसः 'T' । 1003.
-कै: राष्ट्रावच्च C-केसटा - T। क च om. V । टायामेवैतेषु B । अच्च - = S. II, 1, P. VI, 3, 138. 4, 138 1 प्रसिद्धा एते । धिकारे प्याकारा - B-धिकारव्यकाराTI
1004
डिस्मलक् च T डित् एस् T। मंदनं
VI
1006 वहतीति B |
Aho! Shrutagyanam