________________
उणादिगणविवृतिः ।
यजिगुन्धिदहिदसिजनिमनिभ्यो युः || ८०१ ।।
एभ्यो युः प्रत्ययो भवति ॥ यजीं देवपूजादौ । यज्युरभिरध्वर्युर्यज्वा शिष्यश्व || शुन्ध शुद्धैौ । शुन्ध्युरभिरादित्यः पवित्रं च || दहं भस्मीकरणे | दह्युरभिः || दसूच् उपक्षये । दस्युश्चौरः || जनैचि प्रादुर्भावे | जन्युरपत्यं पिता वायुः प्रादुर्भावः प्रजापतिः प्राणी च || मनिच् ज्ञाने | मन्युः कृपा क्रोधः शोकः क्रतुश्च ।। ८०१ ।
८०१-८०७]
१३३
भुजेः कित् || ८०२ ॥
भुजंप् पालनाभ्यवहारयोः । इत्यस्मात्किद्युः प्रत्ययो भवति || भुज्युरग्निरादित्यो गरुडो भोग ऋषिव || ८०२ ॥
सर्वैरय्वन्यू || ८०३ ।।
सृ गतौ । इत्यस्मादयु अन्य इति प्रत्ययौ भवतः || सरयुर्नदी वायुश्र || दीर्घान्तमिममिच्छन्त्येके | सरयूः । श्लिष्टनिर्देशात्तदपि संगृहीतमेव || सरण्युर्मेधोश्विनोर्माता समेघो वायुच || ८०३ ||
भूक्षिपिचरेरन्युक् || ८०४ ॥
एभ्यः किदन्युः प्रत्ययो भवति ॥ भू सत्तायाम् | भुवन्युरीश्वरोनिश्र || क्षिपत् प्रेरणे । क्षिपण्युर्वायुर्वसन्तो विद्युद [ र्थः ] कालश्च || चर भक्षणं । चरण्र्वायुः || ८०४ ॥
मुत्यु || ८०५ ॥
मृत् प्राणत्यागे | इत्यस्मात्किच्युः प्रत्ययो भवति || मारयतीति मृत्युः कालो मरणं च ॥। ८०५ ॥
चिनोपीम्यशिभ्यो रुः ।। ८०६ ।।
एभ्यो रुः प्रत्ययो भवति ॥ चिग्द् चयने | चेरुर्मुनि: || णींग् प्रापणे | नेरुर्जनपदः ।। पींड्च् पाने । पेरुः सूर्यो गिरिः कलविङ्कश्व || मींड्च् हिंसाया - म् | मेरुर्देवाद्रिः || अशौटि व्याप्तौ । अश्रु नेत्रजलम् ।। ८०६ ।।
रुपूभ्यां कित् ।। ८०७ ॥
आभ्यां किडुः प्रत्ययो भवति || रुक् शब्दे | रुरुर्मृगजातिः ॥ पूम्रश् पवने | पूरू राजा ।। ८०७ ।।
Aho! Shrutagyanam