________________
७०४-७७७
- उणादिगणविवृतिः।
दृपृवृभ्यो विः ॥ ७०४ ॥ .. एभ्यो विः प्रत्ययो भवति ॥ दृश् विदारणे | दर्विस्तः ॥ पृश् पालनपूरगयोः । पविः कङ्को हिंस्रश्च ॥ वृग्श् वरणे | वर्विः शकटं धात्री काकः श्येनश्च ॥ ७०४ ॥
जगृस्तृजागृकृनीघृषिभ्यो डित् ।। ७०५ ॥ एभ्यो डिहिः प्रत्ययो भवति ॥ जुष्च् जरसि । जीविः पशुः कण्टकः शकटो मद्गुः कायो गुल्मं शङ्का वृद्धो वृद्धभावश्च ॥ यश् हिंसायाम् । शीविहिनः कृमिय॑ङ्कश्च ॥ स्तृग्श् आच्छादने | स्तीविर्गर्विष्ठोध्वर्युभगस्तनू रुधिरं भयं तृणजातिनभोजश्च ।। जागृक् निद्राक्षये | जागृवी राजामिः प्रबुद्धश्च । डिवान गुणः॥ डुकंग करणे | कृवी रुद्रस्तन्तुबायस्तन्तुवायद्रव्यं राजा च | यदुपज्ञं कृवय इति पुरा पञ्चालानाचक्षते ।। णींग् प्रापणे । नीविः परिधानयन्थिर्मूलधनं च ।। संहर्षे । घृष्विर्वराहो वायुरनिश्च ॥ ७०५ ।। छविछिविस्फविस्फिविस्थविस्थिविदविदीविकिकिविदिदिविदीदिवि
किकीदिविकिकिदीविशिव्यटव्यादयः ॥ ७०६ ।।
एते डिविप्रत्ययान्ता निपात्यन्ते|| छयतेहस्वश्च । छविस्त्वक्तच्छायावरणं च ।। छिदेल क् च । छिविः फल्गुद्रव्यम् || फायतेः स्फस्फिभावौ च | स्फविर्वक्षजातिः। स्फिविर्वक्ष उदश्विच ।। तिष्ठतेः स्थस्थिभावौ च । स्थविः प्रसेवकस्तन्तुवायः सीमामिरजङ्गमः स्वर्गः कुष्ठी कुष्ठिमांसं फलं च । स्थिविः सीमा ।। दमे क् च । दविधर्मशीलो दाता स्थानं फालश्च ।। दीव्यतेीर्षश्च । दीविः कितवो द्युतिमान्कालो व्याघ्रजातिश्च || कितेहित्वं पूर्वस्य चत्वाभावो लुक् च । किकिविः पक्षिविशेषः । दिवेहित्वं पूर्वदीर्घत्वं च वा | दिदिविः स्वर्गः । दीदिविरन्नं स्वर्गश्च ॥ कितेः किकीदिभावश्च । किकीदिविर्वर्णः पक्षी च ॥ किकिपूर्वाहीव्यतेीर्घश्च । किकीति कुर्वन्दीव्यति । किकिदीविश्वाषः ।। शीडो इस्वश्व | शिवी राजा।। अटेरचान्तः । अटविररण्यम् || आदिग्रहणादन्येपि ॥ ७०६॥
पुषिपुषिशुषिकुष्यशिभ्यः सिक् ॥ ७०७ ॥ एभ्य : कित्सिः प्रत्ययो भवति ॥ पुषू नुपू दाहे | पुलिरनिरुदपानश्च ॥ शुक्षिरमिर्जठर कुसूलश्च ॥ शुपंच शोषणे । शुक्षिर्वायुनिदाघो यवासकस्तेजश्च ।। कुषश् निष्कर्षे । कुक्षिर्जवरम् ।। भशौटि व्याप्तौ । भक्षि नेत्रम् ॥ ७०७ ॥
Aho ! Shrutagyanam