________________
प्राकृतप्रकाशे
न नपुंसके (१)॥ २५ ॥ प्रथमैकवचरने नपुंमके दीर्घत्वं न भवति । सौदीर्घः पूर्वस्येत्यनेन इददुन्तयोः प्राप्त पूर्वस्यदीर्घत्वं न नपुंसके इत्येनन बाध्यते(२) दिहं (५-३० मोविन्दुः शे० स्प०) महुँ (२-२७धूह शे० स्प०) हवि । (४ ६ प्लोपः २-२ पायो ग्रहणात् वलोपोन शे० पू०) दधि, मधु, हविः । २५ ॥
इजरशसोघंश्च ॥ २६ ॥ नपुंसके वर्तमानयोर्जशमोःस्थान इदादेशो भवति पूर्वस्य चदीर्घः । वणाइ (२-४२ न=ण जश्शसोरिदादेशः पूर्वस्य दीर्घः वनानि) दहीइ । महूइ । (पू०) ॥२६॥
नामन्त्रणे सावोत्वदीर्घबिन्दवः ॥ २७ ॥
आमन्त्रणे गम्यमाने सौपरतओत्वदीर्घ बिन्दवो न भव. न्ति । "आओत्सो"रित्योत्वंप्राप्तम् । “मुभिस्सुप्सु दीर्घ" इति दीर्घः । “सोबिन्दुनपुंसक"इतिविन्दुःमाप्तः । हे वच्छ, हे अग्गि, हे बाउ, हे बण, हे दहि, हे महु(व्याख्यातप्रायाः पूर्वमेव, विशेषकृसं सुस्पष्टम्) ॥ २७ ॥
स्त्रियामातएत् ॥ २८ ॥ स्त्रियामामन्त्रणेआत:स्थानेएत्वंभवात मौ परतः । हे माले हे साले । (स्पष्टे) “अन्त्यस्य हल" इति मोर्लोपः ॥ २८ ॥ ___ बहुलमित्यनुवर्तते यत्तत्किमित्येतेषु परतः आतः स्थान ईत्य. यमादेशोभवति । स्त्रियामित्यनुवर्तते । प्रथमैकवचनवर्ज ए आदेशश्चबहुलवचनात् । जीए, तीए, कीए, जीहिं, तीहिं, कीहिं । प. क्षे । जाए, ताए, जाहिं, काहिं । यस्याः तस्याः, कस्याः, याभिः ता. भिः, काभिः । इति क्वचिदधिकः पाठः । का० पा०
Aho! Shrutgyanam