________________
५४
प्राकृतप्रकाशे
अप्पुल्लं ॥ (३-४८ त्म-प् ३-५० पद्वि० ४-६ नलोपः ४--१ अलोपः उल्लप्रत्ययः ५-३० वि०)॥
"परिमाणीकमादिभ्योभवन्तिकेदहादयः ।।
केदह, केत्ति। जेद्दह, जेत्ति । तेहं, तेत्तिअं । एदहं, एत्तिभं । (किमः केदह, केत्ति । यदो जेदह, जेत्ति । तदो तेदह, तेत्ति । एतद एद्दश्र, एत्तिा । इत्यादेशाः भवन्तीयर्थः ५-३० विन्दुः सर्वत्र)
कृत्वसो हुत्तमित्यन्ये देशीशब्दः स इष्यते" ॥
सअहुत्तं (२-४३ शम् २-२ तलोपेकृत्वमोहुत्तादेशे ५-३० वि०) सहस्सहुत्तं (३-३ रलोपः ३-५० द्रि० शे० पूर्ववत्) । जातौ वा स्वार्थिकः कः *(१) ॥ जातौ स्वार्थ ककारः प्रयोक्तव्यः](२) (पद्म, पदुपअं, पक्षे पदुमम्(३)(४) ॥ २५ ॥
विद्युत्पीताभ्यां वा(५)लः ॥ २६ ॥ विदयुत्पीतशब्दाभ्यां परतः स्वार्थे लपत्ययो भवति । विज्जू (३-२७ छ् ज् ३-५० जद्वि० ५-१८ दीर्घः) विज्जुली (इवन्तः स्त्रिया शे० पू०) पीअं (२-२ तलोपः ५-३० वि०) पीअलं(६) (स्पष्टं) ॥ २६ ॥
- वृन्दे वो रः ॥ २७ ॥ वृन्दशब्देवकारात्परःस्वार्थेरेफोवाप्रयोक्तव्यः । वन्दं (१(१) केचिद् सूत्र रूपेण पठन्ति । (२) क. पु० न दृश्यते [ ] कोष्ठकान्तर्गतः पाठः। (३) ( ) कोष्ठान्तर्गतः पाठः प्रायस्त्रुटित एव ।
(४) अतो. तुलः ८।४४३५ । अपभ्रंशे इदं किं यत्तदेतद्भ्यः परस्य अतोः प्रत्ययस्य उत्तुल इत्यादेशो भवति । एत्नुलो-केतुलो जेत्तुलो तेत्तुलो एत्तुलो ॥ इति हेमः।
(५) वेतिसार्वत्रिको न । (६) क. पु० विघुत्, पीतवर्ण इत्यर्थः अ० पा०
Aho! Shrutgyanam