________________
प्राकृतप्रकाशे वि) वेहू, विण्हू । (३-३३ष्ण- ५-१८ दीर्घः) पेट्ठं, पिढें (३-१० - ३-५० वि० ३-५१ - ५-३० वि) पिण्ड निद्रा मिन्दर धम्मिल्ल चिन्ह विष्णु पिष्टानि । समग्रहणं संयो. गपरस्योपलक्षणार्थम् ॥ १२ ॥
अन् पथिहरिद्रापृथिवीषु ॥ १३ ।। पथ्यादिषुशब्देषु इकारस्याकारो भवाते । पहो । (२-२७ थ्- ४-६ नूलोपः ५-१ ओ) हलद्दा। (२-३० रसल् ३-३ रलो. पः ३-५० द्वि०) पुहवी । (१-२९ ऋ=उ २-२७ थ्-ह) ॥१३॥
इतेस्तः पदादेः ॥ १४ ॥ पदादेरितिशब्दस्य यस्तकारस्तस्मात् परस्येकारस्य अकारो भवति । इअ (२-२ तलोपः) उअह(१), अण्णहा (३-२ यूलोपः २-४२ - ३-५० वि० २-२७ ह) वअणं (२-२ चलोपः २-४२ न=ण ५-३० वि) इअ, विमन्तीउ (२-२ कलोपः ५-२० जश्-उ) चिरम् । इतिपश्यतान्यथावचनम् । इति विकसन्त्यश्विरम् । पदादेरिति वचनादिह न भवति । पिओ. त्ति(२) । (३-३ रलोपः २-२ यलोपः ५-१ ओ ४-१ इलोपः) प्रिय इति ॥ १४ ॥
उदिक्षुवृश्चिकयोः ।। १५ ।। इक्षुश्चिकयोरित उत्वं भवति । उच्छू (३-३० -च्छ् ५-१८ दीर्घः) विच्छुओ (१-२८ ऋ-इ ३-४१ श्च्=च्छ् २-२ कलोपः ५-१ ओ) ॥ १५ ॥
(१) "उअ पश्ये” ८।२।२११ पक्षे देक्ख ॥ हे.
(२) इतेः स्वरात् तश्चद्विः । ८।१। ४२ पदात्परस्य इते रादे र्नुग् भवति, स्वरात्परश्चातकारो द्विर्भवति किन्ति जन्ति ॥ स्वरात्तहत्ति-झत्ति । पुरिसोत्ति । हे०
Aho! Shrutgyanam