________________
१६६
प्राकृतप्रकाशे
उ० एक० होमु-हुवमु इत्यादि धा। काहिन्ति = करिष्यन्ति क. भवानि भवेयम्
तारो धा॥ बहु होमो, हुषमोम्सवाम भवेम म० काहिसि = कर्तासि, करि.
हेतुहेतुमद्भावे ष्य सि वा । काहित्था, काहिह = प्र० एक होज्ज, होजामाणअ करिष्यथ ॥ विष्यत् घहु० होज, जा, होहिन्ति उ० (काह) (काहिमि हेमः) हुविहिन्ति इत्यादि
करिष्यामि । काहिमो, मु, म. म. एक होज, उजा,-होहि करिष्यामः॥ हिसि, हुघि हिसि होमाणं विध्यादौ। इत्यादिअभविष्य
प्र० कुणउ० करउ% करोतु । बहु. होज्ज, जा-होहित्या होसाणा इत्यादि अभविष्यत
| कुणन्तु = करन्तु कुर्वन्तु ।।
म. कुणसु, कुणेसु कुण, करहि, उ० एक० होज, होजा अभवि.
करि, करे, कुरु करहा, करह, प्यम् होस्ला मो,होमाण इत्यादि।
कुणह-कुरत ।। पहु० हान्ता अभ मा, होज,
उ० 'कुणमु, करमु, करेमु, कअभविष्याम
| रवाणि । कुणमो, कमरो, करमो, (कृञ्, करणे वर्तमाने ।)
करवाम ॥ एवं लियपि ।। प्र० कुणइ, कइ = करोति ।
इ-करात । हेतु हेतु ममूद्भावे कुणज्ज, कुणन्ति, करोह = कुर्वन्ति ॥
ज्जा । करज्ज, ज्जा इत्यादि । म. कुणसि, करसि= करो। पि । कुणह, कणिस्था, करह का
णिचि ।
करावद, करावेइ, कारेइ-कार. रिस्थाः कुरुथ ॥
उ० कुणमो, मु, म, करमो, म, यति एवं सर्वत्र। म, करेमो, मु, म, कुर्मः॥ क.
कर्मणि । रोमि, करमि । कुणमि,करवं (हेम) किज्जदि, किज्जदे, कीरते, करोमि ।
कीरई-क्रियते इत्यादि । भूते।
ण्यन्तात्, करीअइ, करावीप्र० काहीस, (अकासि, कासी, |
अइ, कराविज्जइ, करावीज्जइ. काही, (हेमः)) चकार, अकोरो.
करिज्जइ, = कार्यते इत्यादि । त् , अकार्षीत् षा । एवं सर्वत्र ॥ कृत्सु, (क्त)(१) । भविष्यति ।
(१) शानचि, शतरि वा कीरन्ती प्र० काहिह = कर्ता, करिष्यति | इति हेमः ।
Aho! Shrutgyanam