SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६६ प्राकृतप्रकाशे उ० एक० होमु-हुवमु इत्यादि धा। काहिन्ति = करिष्यन्ति क. भवानि भवेयम् तारो धा॥ बहु होमो, हुषमोम्सवाम भवेम म० काहिसि = कर्तासि, करि. हेतुहेतुमद्भावे ष्य सि वा । काहित्था, काहिह = प्र० एक होज्ज, होजामाणअ करिष्यथ ॥ विष्यत् घहु० होज, जा, होहिन्ति उ० (काह) (काहिमि हेमः) हुविहिन्ति इत्यादि करिष्यामि । काहिमो, मु, म. म. एक होज, उजा,-होहि करिष्यामः॥ हिसि, हुघि हिसि होमाणं विध्यादौ। इत्यादिअभविष्य प्र० कुणउ० करउ% करोतु । बहु. होज्ज, जा-होहित्या होसाणा इत्यादि अभविष्यत | कुणन्तु = करन्तु कुर्वन्तु ।। म. कुणसु, कुणेसु कुण, करहि, उ० एक० होज, होजा अभवि. करि, करे, कुरु करहा, करह, प्यम् होस्ला मो,होमाण इत्यादि। कुणह-कुरत ।। पहु० हान्ता अभ मा, होज, उ० 'कुणमु, करमु, करेमु, कअभविष्याम | रवाणि । कुणमो, कमरो, करमो, (कृञ्, करणे वर्तमाने ।) करवाम ॥ एवं लियपि ।। प्र० कुणइ, कइ = करोति । इ-करात । हेतु हेतु ममूद्भावे कुणज्ज, कुणन्ति, करोह = कुर्वन्ति ॥ ज्जा । करज्ज, ज्जा इत्यादि । म. कुणसि, करसि= करो। पि । कुणह, कणिस्था, करह का णिचि । करावद, करावेइ, कारेइ-कार. रिस्थाः कुरुथ ॥ उ० कुणमो, मु, म, करमो, म, यति एवं सर्वत्र। म, करेमो, मु, म, कुर्मः॥ क. कर्मणि । रोमि, करमि । कुणमि,करवं (हेम) किज्जदि, किज्जदे, कीरते, करोमि । कीरई-क्रियते इत्यादि । भूते। ण्यन्तात्, करीअइ, करावीप्र० काहीस, (अकासि, कासी, | अइ, कराविज्जइ, करावीज्जइ. काही, (हेमः)) चकार, अकोरो. करिज्जइ, = कार्यते इत्यादि । त् , अकार्षीत् षा । एवं सर्वत्र ॥ कृत्सु, (क्त)(१) । भविष्यति । (१) शानचि, शतरि वा कीरन्ती प्र० काहिह = कर्ता, करिष्यति | इति हेमः । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy