SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्राकृत्तप्रकाशे। उज्झेहि, उम्हहिं उप्हहिं तुझे तु सु, तुहसु, तुहेसु; =युष्मासु हिं, तुम्भेहिं, तुम्हेहि,' तुम्हेहिं अथ संख्यावाचकाः शब्दा: भे शौर० पुस्माभिः पं० तइत्तो, ता, तउ, तहि. . प्र० दुणि दोन्नि, दोणि, दुवे तो, तुज्झ, तुज्झत्तो तुज्झु, तुभ्र, तुब्भ, तुभत्तो, तउहों, त, द्वितीया । दाहिं, हिन्द्वाभ्याम् अप० तध्रुहोन्त, ताहोल्त' वेहिं विहि दोहिन्तो, सुन्तो, वे. तुवतो,तुहतो,तुम्हादो,(शौरत्वत्) हितो, = द्वाभ्याम् । ६५ । दुण्ह, = उम्हत्तो, उम्हत्तो. तुज्झत्तो, तु | द्वयोः वैण्णं दोसु वेसुद्वयोः धमत्तो, तुम्हत्तो, तुम्हई, तुम्ह | (अप)तुय्हत्तो, तुम्हाहिंतो,(शौर) (त्रि) युष्मत् ॥ तिषिणप्रयः।१। तिष्णि-श्रीन् । २। १० उज्ज्ञ, उब्भ, उम्ह. तव, तीहिं-त्रिभि ३ । उयह, ए, तइ, तउ, तु, तुं, तुज्झ, । तीहितोत्रिभ्यः ५ तुज्झु, तुध, तुभ, तुम, तुमाइ, तिप्णं त्रयाणाम् ६ तुम, मा. तुम्ह, हं (शौ) तुम्ह, तुत्र, तुह, तुह, ते(शौ) दि, दे % तीसुत्रिषु (शौ) तह, (शौ) त्वत, उम्भाणं, (चतुर) उम्हाण, णं, तु, तुज्झ, तुज्झं, चत्तारो चउरो,चत्तारिचत्वारः १ तुज्झ, तुज्झाण, णं तुब्भ, तुम्मा- चउहि = चतुर्भिः ३ चउहितो= णं, तुब्माण, णं, तुमाण, णं तुम्ह, चतुर्थ्यः ५ चउणं चतुर्णाम् ६ म्हं = (अप) तुम्हह, तुम्हा, णं | चउरु% चतुएं ७ (शौ) तुवाण, गं, तुहाण, तुहाणं (पञ्चन् ) भे, वो-युष्माकम् ॥ पञ्चे, पञ्चपञ्च, पञ्चे = पञ्च २ स. तइ ६-३० तइं, ए, तुज्भ- पञ्चेहिं पञ्चभिः ३ पञ्चेहितो म्भि, तुम्भमि, तुमए, तुमभि, तु- पञ्चभ्यः । ५ । पञ्चण्ह = पञ्चानामाइ. तुम, तुम्मि, तुम्हम्मि, तुव. म् । ६ । पञ्चेसु = पञ्चसु । ७: म्मि, पह-त्वयि तुझसु, तुज्ज्ञा- स्त्रीलिङ्गेनपुसकेचादन्तव द्रूगणि सु. तुज्ज्ञसु, तुब्भसु, तुब्भासु, वहुचनएव । तुम्मसु, तुमसु, तुम्हसु, तुम्हासु, इति प्राकृतप्रकाशे परिशिष्टे - (अप) तुम्हेसु, तुवसु, तुबेसु, शब्दरूप दिग्दर्शनम् ॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy