________________
१५८
प्राकृतप्रकाशे
ईकारान्तः स्त्रीलिङ्गो ( णाई%3 ५० धेहि, हिं धेनुभिः । ५० नदी) शब्दः
पं० घेणयो,इए,अ,आ धेन्धाः ।
ए० धेहितो,सुतोधेनुभ्यः। १० प्र० गाई, आ नई, आनदी। साधणए, इ, आधेन्वाः । ए० ए० णाईओ, मा मईओ, ओ3
घेणूणं, ण=धेनूनाम् । १० नद्यः । १०
स० घेणूए, इ, अ, आधेन्याम् वि० णाई नई = नदीम् । ए०
१० धेनूसु, सुं धेनुषु णाई, आ, आ नइ, आ, आ= नदीः। ध०
सं० हेधेणु, णू हे धेनु-शे० प्र. तृणईए, इ, अ, आ नईए, इ, थमावत् एवं तनु रज्जु प्रियङ्गु अ, आनधा। ए. ईहि-हि
प्रभृतयः नईहि, हिं नदीभिः । १० ऊकारान्तः स्त्रीलिङ्गो पं० णाईए, अ, ई, भा नईए, अ,
(वह-वधू) शब्दः इ. आ= नद्याः । ए० गाई, णाई
ड० घर पधूः । ए० घहू, बहू हितो, सुतो नई, नईहितो, सुं. हिता, सुता नई, नहाहता, सु ओ, उवधः। घ० तो-नदीभ्यः । व०
| द्वि० षहूं वधूम् । ए० घडव. षणाईए, ई, अ, आ नईए, ई,
ओ, उबधूः। घ. अ, आनधाः। ए० णाईण, ण |
तृ० बहूए, इ, अ, आवध्या नईण, ण नदीनाम् । व.
घडूहि, हिंघधूभिः । ३० सं०णईए, इ, अ, आ नईए, इ,
। पं० घहूदो,बहूए,अ,आइ-पध्वाः अ, आ =नद्याम् । ए० सई
। ५० वरहितो, सुंतोघधूम्यः । १० सु, सुनदीषु । २०
ष. यहए, इ, अ, आवध्वाः । सं० हे णाइ-शेषं, प्रथमावत् ।
ए० वरण, णं-घधूनाम । व० एवं गौरी छाही हलही प्रभृतयः। स बहूए, इ, अ, आ-वध्वाम् । उकारान्तः स्त्रीलिङ्गो बहूसु, सुंघधूषु
| सं हे बहू-हेवधु शे० प्रथमाधत् (धेनु) शब्दः प्र० घेणू = धेनुः । ए० धेणू घेणू.
एवं धामोरुप्रभृतयः ओ, घेणूउ% धेनवः ।३०
ऋकारान्तः स्त्रीलिङ्गो द्वि० धेणुधेनुम् । ए० घेणू (माअ-मातृ) शब्दः । धणूओ, उ, धेनुः। व० प्र० माआ = माता । ए० मा. तृ० घेणूए, इ, अ, आ% धेन्वा। आः-मातरः । ध.
Aho! Shrutgyanam