________________
श्रीविश्वनाथः शरणम् ।
प्रास्ताविकम् । श्रीमद्वागदेवता ऽनुरजन विमलमतीनों प्रेक्षावतां सुविदितमेवै. तद् धर्मार्थकाममोक्षाणांचतुर्णावर्गप्राप्तये एव पतितव्यम् सः । तत्प्राप्त्युपायाश्चषहवो ऽसंख्यैः प्रबन्धैः प्रतिपादिता अपि मृदु बु. द्धीनां क्रीडनकमनोऽनुरागिणाम् न तथोपकर्तुं शक्ता पथादृश्यकाव्यानि-तानि हि झाडति दर्शनमात्रेणैवानन्दसन्दोह जनकानि सदुपदेश प्राहयन्ति । तदुक्तम् नाट्या ऽऽचार्येण श्रीमताभरत मुनिना नाट्यशास्त्रे प्रथमे ऽध्यायें
ब्रह्मो वाच "सर्वशास्त्रार्थ सम्पन्नं सर्वशिष्य प्रवर्तकम् । नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ १५ ॥ पुनश्च तत्रैव ब्रह्मणोदैत्यसान्त्वनावसरे"भवतां देवतानां च शुभाशुभ विकल्पकैः। कर्म भावान्वयापेक्षी नाट्यवेदोमयाकृतः ॥ ७२॥ नैकान्ततो ऽत्र भवतां देवानां चापि भावनम् । त्रैलोक्यस्यास्य सर्वस्य नाट्य भावानुकीर्तनम् ।। ७३ ॥ धर्मा धर्मप्रवृत्तानां कामाः कामार्थविनाम् । निग्रहं दुर्विनीतानां मत्तानां दमन क्रिया ॥ ७५ ॥ देवाना मसुराणां च राज्ये लोकस्य चैव हिं। महर्षीणां च विज्ञयं नाट्यं वृत्तान्त दर्शकम् ॥ ८४॥ धर्म्य यशस्य मायुज्यं हितं बुद्धि विवर्धनम् । लोको पदेशजननं नाट्य मेतद्भविष्यति ॥८६॥ इति । तानिय संस्कृतमयानि प्राकृतप्रयानि च भवन्ति तदाह मुनि:
"नानादेश समुत्थं हि काव्यं भवति नाटके" इति। - तत्र संस्कृत भाषापरिझानं पाणिनीयादिव्याकरणेन, प्राकृत क्षा. नायच वररुच्यादीनां प्रयत्नः। तच किमिति कुशीलवाधीनमेव । वयन्तु आचार्याणां वचनोपन्यासनैवोदास्महे
अत्र मुनिः"एतदेव विपर्यस्तं संस्कार गुणवर्जितम् । विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ॥ १७ ॥ श्लो०२॥ तथा च वाक्यपदीय भर्तृहरिः
Aho! Shrutgyanam