SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ रुदंती हास्ययुक्ता च देहदाही ज्वरो भवेत् अरुचिश्च शिरः पीडा पीडा स्याद् हृदयोदरे चतुःषष्ठितमं हामं करवीरैश्च गुग्गुलैः सिंहलग्ने भवेत्पृच्छा दोषोत्पत्तिर्वनान्तरात् भूतचेष्टा तथा पीडा मुखे जठरमस्तके दानं चैव तथा दद्यात् अश्वत्थे वृषसन्निधौ कन्यालम्ने भवेत्पृच्छा दृष्टिदोषश्च जायते जलतीरेषु सजातो ह्यष्टांगं पीडयेत्सदा शिरो व्यथाकरं तीव्रो दाहसंपात एव च हामं च कारयेद्रौद्रमथवा पूजनं चरेत् तथा च योगिनीपूजां कुमारीत्रयभोजनम् तुलालग्ने भवेत्पृच्छा प्राणा: कंठगतास्तदा पितृदेवहितार्थाय शांतिकं ग्रहपूजनम् वातपित्तोद्भवा पीडाश्लेष्मजाच विशेषतः ज्वरः क्लेशादिदाहादिश्चाष्टांगं पीडयेद् ध्रुवम् वृश्चिके च भवेत्पृच्छा मातृभ्यः शुचि देवत: अतिसारो बहुक्लेश: शिरः पीडा च दारुणा रुधिरं च क्षयं याति विहलं ज्वरमेव च अष्टोत्तरशतं हामं देव्याः पूजां च कारयेत् धनलग्ने भवेत्पृच्छा पितृदोषस्तदा भवेत् जठरे च भवेत्पीडा मुखे कंठे विशेषतः सर्वगात्राणि शुष्यति तृष्णा देहस्य केपनम् Aho! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy