SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ૨૮૧ શની હાય તા યક્ષશાક્રિનીની પીડા છે એમ કહેલા સ્થાનમાં કાઈ પણ ગ્રહ નહી હોય તો દેખ નથી એમ સમજવું. જો દે। માલુમ પડે તેમ તેની પૂજા, હેમ वीगेरेथा तेनी शांती ५२वी. (२१०) સમજવુ, અને ઉપર કેાઈ પણ જાતના ग्रंथांतरे - मेषलग्ने भवेत्पृच्छा जलदेव्या वरानने । आर्तवं च महापीडा चक्षुः स्थाने कटौ तथा ॥ ज्वरश्चापि महद्दुखं मंदाग्निश्चैव जायते अष्टांगेषु महापीडा सर्वगात्राणि पीडयेत् भोजनं ब्राह्मणानां च कुलदेव्याश्च पूजनम् वृषलग्ने भवेत्पृच्छा व्यंतरग्रहविग्रहः मुखे कंठे भवेत्पीडा सर्वगात्राणि पीडयेत् तृषा चैव महादाहा रोगो मस्तक कंपनम् पितॄणां तर्पणं कार्य तिलपिंडं तु कारयेत् ब्राह्मणादिकं दद्यात् मासमेकं सदक्षिणम् मिथुने च भवेत्पृच्छा भूतदोषश्च जायते जलतीरेषु संनातो दोषो भवति दारुणः पश्चिमाद्दोषमाप्नोति तस्य दोषो वरानने ज्वरः शेाका व्यथांगेषु प्रलापश्चापि दारुणः उदरे च भवेत्पीडा हारुचित्रपीडनम् क्षिप्रकं दीपपुष्पैश्च तिळतैलेन संयुतम् एवं चतुष्पथे दद्यात् कृत्वा तत्र सुखी भवेत् कर्क लग्ने भवेत्पृच्छा देोषः शाकिनिसंभवः Aho! Shrutgyanam २११ २१२ २१३ २१४ २१५ २१६ २१७ २१८ २१९
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy