SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ रे. मघा. भ. कृ विशा पू. फा. पु. भा. अथ चतुर्मडलानि. मृग. अनु. ___ अश्वि. रो. ज्ये. स्वा. __उ. पा. पुन. अभि. चि. ह. श्र. ध. उ. फा. मूल. उ. भा आग्ले.. श. पू. पा. आर्द्रा । पुष्य अग्निमंडलं वायुमंडलं' इंद्रमंडलं' वरुणमंडलं. अग्निमंडले वायुमंडले च सर्वे ग्रहाः स्युस्तदा निषिद्धाः इंद्रमंडले वरुणमंडले च सर्वे ग्रहाश्चेत्तदा श्रेष्ठाः सुखप्रदश्च तदा वृष्टियोगः । અગ્નિ મંડળ-વાયુ મંડળમાં સર્વે પ્રહ હોય તે શ્રેષ્ટ નથી ઇંદ્ર મંડળ વરૂણ મંડળમાં સર્વે ગ્રહે હેય તે તે શ્રેષ્ઠ છે સુખકારક છે ત્યારે વૃષ્ટિ વેગ સારો ગણાય. ___अथ चतुर्विधमेघानयनम्. एकयुक्ते शके वेदैर्भक्ते शेषांकतो धनः विद्युज्जिन्ही महााख्यः शीघ्रगो मंदविक्रमः ॥ १६९ पृथिव्यां यः प्रदेशः स्याद् गोदाविंध्याद्रिमध्यगः । विद्युज्जिह्वादिको मेघो वृष्टिकृत्तत्र जायते १७० Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy