SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २९२ अथ वृष्टिविचारः सूर्यभादिननक्षत्रं गणनीयं प्रयत्नतः नवभिस्तु हरेद्भागं शेषं वाहनमुच्यते ॥ अश्वो जबकमंडूकौ मेषश्च मयूरस्तथा मुखका महिषश्चैव नरो गजस्तथैव च ॥ मुख स्वल्पवृष्टिः स्यात् शुष्का जबकमेषयेोः शिखिनरोधवृष्टिः स्यात्पर्वते गजवाजिनेाः ॥ महिषे बहुवृष्टिः स्यात् मंडूकेऽपि तथैव च ॥ સૂર્ય` મહા નક્ષત્રથી દિન નક્ષત્ર સુધી ગણી તેને નવે ભાગ લેવા, શેષ રહે તે વાહન સમજવું. વાહનનાં નામ નીચે પ્રમાણે છે: १६० अश्विन्यामनाशः स्यात्तोयनाशश्च याम्यभे रोहिण्यां सर्वनाशः स्यानोचेहर्षति कृतिका ॥ १५८ अश्व, मंजू, भड्ड, भेष, भयूर, भूष, महिष, नर, ग. तेनुं इणः---भूषङना वाहनभां स्वस्प वृष्टि, भंड-भेषना वाहનમાં શુષ્ક વૃષ્ટિ, મયૂરનર વાહનમાં અર્ધ દૃષ્ટિ, ગુજ-અશ્વના વાહનમાં પર્વત પર સારી વૃષ્ટિ થાય, મહિષના વાહનમાં ઘણી वृष्टि, मेने भडूम्ना वाहनभां धणी थाय. (१५८ - १६० ) नक्षत्रपरत्वे वृष्टिफलम्. Aho! Shrutgyanam १५९ १६१
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy