________________
नदा भद्रा जया रिक्ताः पूर्णाः स्युस्तिथयः क्रमात्
शुक्रज्ञाराकिंजीवेषु सिद्धश्च प्रतिपन्मुखाः॥१७॥ ઉયર ચક્રમાં તિથીઓની નંદા વગેરે સંજ્ઞા આવી છે. તેમજ સિધ્ધિ વેગ કહ્યો છે. તે જોવા માટે તેનું ચક્ર છે.
__अथ नक्षत्रस्वामिनः मुहूर्तमातेडे भेशादत्रयमाग्निकेंदुगिरिशाः प्रोक्ता अदित्यंगिर : सपाः कव्यभुजो भगोऽर्य मरवी त्वष्टा. समीर: क्रमात् इंद्राग्नी त्वथ मित्र इंद्र निति नीरंच विश्वे विधि वैकुंठा वसुपाश्यजैकचरणाहिर्बुधून्यपूषामिधा ॥१८॥ अश्विनी दस्रो | स्वाती समीरः भरणी
यमः विशाखा इंद्राग्नी कृतिका अग्निः अनुराधा मित्रः रोहिणी कः ब्रह्मा ज्येष्टा इंद्रः मृगशीर्ष
मूलं निक्रतिः आद्रा
गिरिशः
पूर्वाषाढा पुनर्वसू दितिः उत्तराषाढा विश्वदेवाः पुष्यं
अंगिरा अभिजित् विधिः अश्लेषा
सर्पः श्रवणं वैकुंठः मघा
कन्यभुग धनिष्ठा वसुः पूर्वाफाल्गुनी भगः शततारका पाशी उत्तराफाल्गुनी अर्यमा पूर्वाभाद्रपदा अजैकचरण हस्त:
रविः उत्तराभाद्रपदा अहिर्बुध्न्य चित्रा
। रेवती
निरं
Aho! Shrutgyanam