________________
दुर्गा
दशमी
अथ तिथीस्वामिनः रत्नामालायाम वन्हिविधाताद्रिसुता गणेशः सो विशाखा दिनपो महेशः दुर्गा यमो विश्वहरी च कामः शर्वो निशेशश्च पुराणदृष्टः १६ तिथयः स्वामिनः । तिथयः स्वामिनः प्रतिपदा
पहिः नवमी द्वितीया विधाता
यमः तृतीया अद्रिसुता एकादशी
विश्वेदेवा गणेशः
द्वादशी हरिः पंचमी सर्पः त्रयोदशी कामः विशाखः
चतुर्दशी सर्व: दिनपा पूर्णिमा निशेशः अष्टमी महेश अमावास्या पुराणदृष्टः
अथ तिथीसंज्ञा उक्ताः सारसंग्रहे
चतुर्थी
षष्टी सप्तमी
नंदा | भद्रा. जया रिक्ता. पूर्णा.
Aho Ishrutgyanam