SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०० काश्यपेषु वसिष्ठेषु भूवयांगिरसेषु च भारद्वाजेषु वात्स्येषु प्रतिशको न विद्यते રેવતી નક્ષત્રની શરૂઆતથી તે કૃતિકાના પ્રથમ ચરણ પર્યાન જ્યારે ચંદ્રમાં હોય ત્યારે શુકને જ કહે છે. તે પ્રવેશ પ્રમાણમાં शुभ . ४१२५५, पसिष्ट, मुगु, अत्रि, समिक, मा२517, 4:२५. भावना मनुष्याने प्रति शुनो र नया. (31-32) अथ शुभशकुनानाह नारदः पीयूषधा० प्रज्वलामिश्च तुरगनुपासनपुरोगमाः गंधपुष्पाक्षतच्छर चामरांदालिकागजाः भक्ष्येषुशमृत्सान मचाज्यदधिगोवृशाः मत्स्यमांससुराधोतवस्त्र शंखरवध्वजाः पण्यस्त्री पूर्णकलशरल,गार ४ दर्पणं. भेरीमृदंगपटहशंखवीणादिनिःस्वना: वेदमंगलघोषाः स्युर्माने वै कार्यसिद्धिदाः पुत्रान्चिता च युवतिः सुरभिः सवत्सा धौतांबरश्च रजकोऽभिभुखः प्रशस्त: कश्यपस्तत्रैव-कार्यसिद्धिर्भवेदृश्ये शवेरोदनवर्जिते प्रवेशे रोदनयुतः शवः स्यात्तु शवप्रदः પ્રજવલિત અગ્નિ, અશ્વ, તૃપાસન વગેરે, ગંધ, પુષ્પ, અમૃત छत्र. याभर. पासपी, हाय लक्ष्य पाय शे२१, ३१ भृत्तिा , x सुवर्णकलशः । अथवा गुलाबहानी. Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy