________________
मु. दीपके-पौषे मगगे सूर्ये परपक्षे चैत्रमास्यजक्षऽर्के उद्वाहः कर्तव्योऽन्यथा भवेत्तावनिष्फलो.
આ ગ્રંથકાર ચિત્ર પૌષના કૃષ્ણ પક્ષમાં વિવાહ શુભ કહે છે रेवत्यां स्थिरमैत्रमूलमृगभे स्वातौ मघायां करे सौम्येऽकें शफरोझिते तनुषऽप्टेंदुखलैर्युग्धतम् ॥ विद्धं में कुलिकार्गलापभतुलां रिक्तां कुहं पक्षति विष्टिं यामदलं कुयोगकुदिनं त्यक्त्या विवाहः शुभः (१४) ज्योतिषसार-ज्योतिषरल भविष्यदर्पण.
कार्तिकपौषमधुष्वपि वृश्चिक मकराजगोरविह्यः
मीनस्थितोऽपि फाल्गुनमासोऽयं मध्यमः पक्षः (२९५) मु. तत्वे-सौम्यायने व्रतं कार्य चैत्रे मासि विशेषतः
विवाहं नैव मीनस्थे मेषेऽर्के च व्रतं नहि बृहदेवशरंजन-व्रतबंधप्रकरणे.
मीनस्थे पद्मिनी मित्रे नीचेऽरिस्थे च वाक्यतो व्रतादिषु निषेधः स्याद्विध्वस्योत्तरवासिनाम्
(१९५०) बृहदैवशरंजन-ववाहप्रकरणे. पीयूषधारायां च कश्यपः-उत्तरायणगे सूर्य मीनं चैत्रं च वर्जयेत्
अजगोद्वंद्वकुंभालि मगराशिगते रवी.. मुख्यं करप्रहं त्वन्यराशिगे न कदाचन ।। गर्ग:-मीने धनुषि सिंहे च स्थिते सप्त तुरंगमे
क्षौरमन्नं न कुर्वीत विवाहं गृहकर्म च ॥
Aho ! Shrutgyanam