SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ मु. दीपके-पौषे मगगे सूर्ये परपक्षे चैत्रमास्यजक्षऽर्के उद्वाहः कर्तव्योऽन्यथा भवेत्तावनिष्फलो. આ ગ્રંથકાર ચિત્ર પૌષના કૃષ્ણ પક્ષમાં વિવાહ શુભ કહે છે रेवत्यां स्थिरमैत्रमूलमृगभे स्वातौ मघायां करे सौम्येऽकें शफरोझिते तनुषऽप्टेंदुखलैर्युग्धतम् ॥ विद्धं में कुलिकार्गलापभतुलां रिक्तां कुहं पक्षति विष्टिं यामदलं कुयोगकुदिनं त्यक्त्या विवाहः शुभः (१४) ज्योतिषसार-ज्योतिषरल भविष्यदर्पण. कार्तिकपौषमधुष्वपि वृश्चिक मकराजगोरविह्यः मीनस्थितोऽपि फाल्गुनमासोऽयं मध्यमः पक्षः (२९५) मु. तत्वे-सौम्यायने व्रतं कार्य चैत्रे मासि विशेषतः विवाहं नैव मीनस्थे मेषेऽर्के च व्रतं नहि बृहदेवशरंजन-व्रतबंधप्रकरणे. मीनस्थे पद्मिनी मित्रे नीचेऽरिस्थे च वाक्यतो व्रतादिषु निषेधः स्याद्विध्वस्योत्तरवासिनाम् (१९५०) बृहदैवशरंजन-ववाहप्रकरणे. पीयूषधारायां च कश्यपः-उत्तरायणगे सूर्य मीनं चैत्रं च वर्जयेत् अजगोद्वंद्वकुंभालि मगराशिगते रवी.. मुख्यं करप्रहं त्वन्यराशिगे न कदाचन ।। गर्ग:-मीने धनुषि सिंहे च स्थिते सप्त तुरंगमे क्षौरमन्नं न कुर्वीत विवाहं गृहकर्म च ॥ Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy