________________
૧૨૫
२॥ सोमा अर्का मीने वय॑ः सनाथा मानाना निषेध रे छ. मेनी मां अमी न सौम्यायन उत्तरामरोरेहमस्वानुमगेषु शस्तः ____तापीमहीमध्यगते विवाहो मीनेऽपि विध्योत्तरवासिनां च विवाहकौमुद्यां-मह्या दक्षिणकूले तु कापिलेऽत्र तपोवने ___ कस्मिाश्चिन्नर्मदाकूले मीनार्के नैव दोषभाक् ॥ मुहूर्तरत्नाकरे-महीनतनयाकूले दक्षिणे कपिलाश्रिते __ कस्मिश्चिन्नर्मदा कूले मीनाक जायते शुभम् शाीयविवाहपटल-पंचांगशुद्धिप्रकरण.
मीनस्थ पद्मिनीपत्रे सिंहस्थे सुरमंत्रिणि विवाहोपनयौ शस्तौ विध्यस्योत्तरवासिनाम्
२३ धान् विवाहाश्चतुरो न कुर्यान्मीनस्थितेऽर्के च गुरौ हरिस्थे पौषे मघौ शायिनि चक्रपाणौ नपुंसके मासि च जीवितेच्छु २७ पौषेऽपि शस्तो मकरस्थितेऽके चैत्रेऽजगे युग्मगते शुचौ स्यात् करग्रहं केऽपि वदति तञ्ज्ञा दिनाष्टकं कर्कगतं चरन् यः २८ मीनेऽऽध परित्याज्यं धन्वर्केऽध परित्यजेत् । विवाहादिषु कार्येषु गृहे चाध्ययनेषु च
२९ सिंहस्थिते देवगुरौ न कुर्याद विवाह चौलवत दीक्षणादीन् । यात्राप्रतिष्टाक्रतुवास्तु पूजा धनुः स्थितेऽर्के झपगे च तद्वत् (२५) ઉપર મુજબના વચને મળી આવે છે.
Aho ! Shrutgyanam