SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [ अध्यायः१ प्रकोष्ठे मणिबन्धे च परिणाहस्त्रि(त्रि)भागतः । एवं भुजस्य विस्तारः परीणाहश्च वर्णितः ।। ३४७ ॥ सप्ताङ्गुलानि पाणैः स्युमध्यमाङ्गुलमूलतः । षडङ्गुल(लं)प्रमाणेन ( देशिन्या ) आयामे (अनामेः) सार्धपश्चकम् ।।३४८॥ कनिष्ठामूलरेखाया भवेदङ्गुलपञ्चकम् । इत्यायामस्तले प्रोक्तः पञ्चमात्रा तु विस्तृतिः ॥ ३४९ ॥ अङ्गुल (ष्ठ ) मूलरेखायास्तर्जन्याश्च तथैव च । मध्यभागप्रमाणं स्यादमुलत्रयसम्मितम् ॥ ३५० ॥ कनिष्ठामूलरेखाया अधस्तादमुलान्तरे । अनामे: कलया मूलान्मध्यायाः सार्द्धमात्रया ॥ ३५१ ॥ आयुर्लेखा भवेत्सा तु किञ्चिदिकां (द्वक्रा ) प्रशंस्यते । मध्यमातर्जनीमध्यं प्रतिष्ठी सौ प्रकल्प्यते ॥ ३५२ ॥ अङ्गुष्ठमूलतर्जन्योस्व्यङ्गुलान्तरमध्यगा ॥ शक्तिरेखा प्रकल्प्या स्यात्सापि वक्रॉ मनाम् भवेत् ॥ ३५३ ॥ मध्यमा यत्र रेखाया गोलकं हि (कद्वि )यवान्तरे । अनामायाँः कनिष्ठायाः सा स्यात्यङ्गुलदूरगा॥३५४ ॥ तलमध्ये भवेदन्या रेखों कार्मुकसनिभा। सु(पुं)रेखा लेखि(ख)नीया सा सङ्गता शक्तिरेखया ॥ ३५५ ॥ कनिष्ठानां मध्यमानां सन्धिः सङ्कोचकारकः । आयूरेखा भवेत्तत्रै पुरा प्रोक्ता तु या मया ॥ ३५६ ॥ तर्जनीसन्धिदेशे तु शक्तिरेखासमुद्भवः । अङ्गुष्ठच(त)लैंसन्धौ तु पुलेखा संव्यवस्थिता ॥ ३५७ ॥ Aठ। २ Aन | ३E. F.णो। ४BD आयामविस्तरः। ५) स्तु। ६ A ट। A मे। CA अध्यायाः D ग्रवायामा। ९ F A दिष्का । १. A दृश्य । ११ A. वि। १२F.ष्टां। १३ A सां। १४ A ल्पते F स्पयेत् । १५A न्या। १६ A व्य । १७ D मा । १८ A चक्रा समा। १९ A यांशकेभागा। २. Dयोः । २१ B. F. ह्रस्वा । २२ BD समध्यानां । २३ F.C.र । २४ A.आयु and आद्यले । २५ D तत् । २६ D. द्भवा । २७ A बल। २८D. पुंलिखाम । २९ B मध्यसं । Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy