________________
विंशतिः ३]
मानसोल्लासः ।
तदेव च समं तियई मापितं चतुरङ्गुलम् । ऊर्ध्वाधोबन्धयोर्मध्ये कर्णयोस्त्र्यङ्गुलं भवेत् ।। २६५ ॥
सं स्याद्दिगोलकायामो नासायाः पुरतः स्थितः । तस्य मध्ये भवेद्गोजी' मैणालाकारधारिणी ॥ २६६ ॥ अर्धाङ्गुला भवेद्दैर्ये विस्तारे त्रियवा भवेत् । उत्तरोष्ठो भवेत्तस्या अधस्ताद्भागदैर्घ्यः ॥ २६७ ॥
यवपञ्चकविस्तारः क्रमशः परिहीयते । श्मश्रूत्तरोष्ठयोर्मध्ये रेखा किश्चित्समुर्त्यांला || २६८ ।। उन्नता यवमात्रा स्याद्दैर्ध्याद्दोष (दोष्ठ ) प्रमाणिनी । अधरोष्ठे(ष्ठो) भवेत्तस्या अधस्ताद्भागदैर्घ्यवान् ॥ २६९॥
ओष्ठयोरुभयोः प्रान्तसंयोगे किंणी मते । नेत्रज्योतिःसमें कार्ये विकाररहिताकृतौ ॥ २७० ॥
विकाद्वर्धते सृक्का तथा सङ्कोचमेति च ।
हसने दन्तनिष्का से भीतैमर्कट ( भीते तर्फे च ) - रोदने ॥ २७१ ॥
वर्धते सृक्किणेर्द्वन्द्वमेकैकाङ्गुलमायतौ ।
चुम्बने फूत्कृतौ तद्वदानादिफल चूषणे ॥ २७२ ॥
सङ्कुचेत्सृकिर्णेद्विन्द्वमेकैकाङ्गुलहानित: गोजिह्वाधरयोर्मध्यं व्यासेन चतुरङ्गुलम् || || २७३ ॥
पार्श्वद्वयं क्रमाद्धीनं त्रिद्वये काङ्गुलमानतः ।
१७
दन्ता द्वादश दृश्या स्युः पङ्किद्वयसमाश्रिताः ॥ २७४ ॥
ऊर्ध्वा पचवा दृश्यास्तलस्थास्त्रियवास्तथा । राजदन्तौ तु मध्यस्थौ ऊ(स्थावू ) र्ध्वपंक्तिसमाति ॥ २७५ ॥
३५
१ A सः । २ A राजा F होजी । ३D मृ । ४ A. ष्टे । ५ D. भाक् । ६ F. क्तता ७ A. क्क । ८ A. नेत्रज्योतिः समः ९ A र्यो १० B. D. F. रेव । ११ १३ A. भक्ष F. चूक्ष | १४ A. के । १५D. मूलं । १६ A थे । १७ F.
F. भीतेच । १२ A. क्व ।
। १८ A. एक । १९
।
४
Aho! Shrutgyanam