________________
मानसोल्लासः।
। अध्याय १
उक्तमर्द्ध के स्थाने लम्बसूत्रक्रमो भवेत् । अङ्गुलानि दशैकत्र कलामात्रं ततोऽन्यतः ॥ १८४ ॥ अन्तरं ब्रह्मसूत्रस्य पक्षसूत्रद्वयस्य च । साचिस्थानं समाख्यातं मूर्द्धसूत्रस्थितिक्रमः ॥ १८५ ॥ एकत्रैकाङ्गलं यस्मिन्नन्यत्रैकादशाङ्गलम् । मध्यं तू (ध्यात्वर्धा)ीक्षिके स्थाने लम्बसूत्रक्रमो भवेत् ॥ १८६ ।। पक्षसूत्रद्वयं तिष्ठेद् ब्रह्मसूत्रं न दृश्यते । . . लम्बसूत्रक्रमो ह्येष भितिके समुदाहृतः ॥ १८७ ॥ स्थानेषु परिवृत्तेषु लम्बसूत्रंक्रमोऽद्ययम् । . व्यन्तरेषु तदर्द्धन लम्बसूत्रक्रमो भवेत् ॥ १८८ ॥ केशान्ततः समागत्य भ्रूमध्यान्नासिकाग्रतः ।। चिबुकाद्धृदयानाभेश्वरणद्वयमध्यगम् ॥ १८९॥. आभूमर्मस्तकं यावद ब्रह्ममूत्रमुदाहृतम् ।। अचलं तहजुस्थाने स्थानेष्वन्येषु तेच्चलम् ॥ १९ ॥ पार्श्वयोस्तत्र मूत्रे द्वे षड्द (ट्पड) जुलदूरगे। ... कर्णान्ताच्चिङ्घकाज्जानुमध्यात्तलकबाह्यतः ॥ १९१ ॥. पादप्रदेशिनीमध्याद्भूमि प्राप्ते उभे अपि । पक्षसूत्रे समाख्याते सर्वस्थानेषु निश्चिते" ॥ १९२ ॥
। इति पक्षसूत्रलक्षणम् । तत्र मानं प्रवक्ष्यामि शरीरे नवतालगम् । परमाण्वादिभेदेन यथा बोधः प्रजायते ॥ १९३ ॥ परमाणुभिरष्टाभिस्त्रसरेणुर्निगद्यते । त्रसरेणुभिरष्टाभिबालाग्रमभिधीयते ॥ १९४ ॥
१ A अर्धाङ्गलं क्षिपेन्मध्ये । २ A द्वै जु । ३ तिष्ठन् । ४AF त्तोऽयं A षिक्ते । ५ Fत्रे।६ A मूर्ते। ७D गुदगुलदूरगे। ८ F च्चु । ९ D हुकः । १० B. D ना ११ A तम् , श्चलम् ।
..
Aho! Shrutgyanam