SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३०२ मानसोल्लासः। [अध्यायः१५ एवं मदविकारोत्था मृगया परिकीर्तिता । तुषारजा मृगव्या तु साम्पतं कयंते मया ॥ १ ॥ प्राट्काले वसाने (सन्ते) तु शरदागमने तथा । तुषारमलिनस्प(स्य)न्दच्छन्नासु मृगभूमिषु ॥ २ ॥ तुर्षारसीकरत्रस्ताँ गुल्मान्ता(न्ते) निवसन्ति ते । प्रत्यूषात्पूर्वमुत्थाय कृत्वा देवार्चनादिकम् ॥ ३॥ आरुह्य तुरगं शीघ्रं शिक्षितं बलसंयुतम् । गच्छेदनुदिते भानौ राजा श्यामलकञ्चकैः ॥ ४॥ ततः पुरः प्रधावन्ति महिषारूढलुब्धकाः । बलीर्दादिरूढाश्च पैश्यन्तो गुल्मकान्तरम् ॥ ५॥ सङ्कचितसमस्ताङ्गोंञ् शीतार्तान् मीलितेक्षणात् (न)। सारङ्गादीन् मृगान्दृष्टा कथयेयुर्महीभुजे ॥ ६ ॥ ततश्चापं समादाय इस्वं शैङ्गविनिर्मितम् । वैर्णवं दारुजं वापि तद्योगैः(ग्यः) सायकैर्युतम् ७ ॥ मृगयोमहिषस्थस्य पाश्चात्य भागमाश्रिताः(तः) । तावत्र्नुषारजा पोक्ता मृगया शीघ्रकारिणी ॥ ८॥ ये (ए) वं तुषारजा प्रोक्ता मृगया शीघ्रकारिणी । पाशजा कथ्यते सम्यङ् मृगयाँ तत्क्षयावहा ॥९॥ स्थूलान्दीर्घान्कृशान् कुब्जान्मृगाँञ् जात्यनुरु(रू)पतः। शङ्खसंयोजितान्पाशाँन्नानासूत्रविनिर्मितान् ॥ १७१० ॥ १A छा। २ A थी । ३ A स्थानासु । ४ A भु । ५A खा । ६Aषेर । ७A स्था। CA ल्मता । ९ A षुषापु । १० A विरं । ११ A छे । १२ A स्या। १३ A का। १४ A लि। १५ A यस्यतो। १६ A कासीतार्थोमि । १७ A दिमृगादृष्टा । १८ A हि । १९ A स। २. A रिणं । २१ A गै। २२ A यु । २३ A योगर्म । २४ A प। २५ A श्रीत । २६ A तु । २७ A सेव्या । २८ A बहुकौतुकं । २९ A शि । ३० A व्य । ३१ A व्यातक । ३२ A नि । ३३ A गजा। ३४ A संकुसां । ३५ A जी। ३६ A शान् कुश्पायुर्विनिमितान् । Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy