________________
विंशतिः ४ ]
मानसोल्लासः ।
ततः क्रमेण निकटं समागच्छति लुब्धकः । घासव्यग्राः क्षुधाक्रान्ताः सन्ते लुब्धकध्वनिम् ॥ ९१ ॥
एवं दमनजा प्रोक्ता कोपजा कथ्यतेऽधुना । लोकमल्लदेवेन मृगयातत्ववेदिना ॥ ९२ ॥ म्यर्थं स्त्रीनिमित्तं वा युध्मानामर्पिता (तम्) | वृक्षान्तरितगात्रस्तु विध्येत्तंत्र मृगं नृपैः ॥ ९३ ॥ कोपजा मृगया प्रोक्ता साम्प्रतं कामजोच्यते । रममाणौ मृगौ कामद्धन्याद्यत्र नराधिपः ॥ ९४ ॥
कामजा सा मृगव्या स्यादिदानीं " ध्वनिजोच्यते ।
३१.
२२.
आश्रित्य भूरुहं राजा मृगभक्ष्यैः फलैर्युतम् ॥ ९५ ॥
दीपसारङ्गकाये विधार्थी धरणीपतिः " । सारङ्गन्वदर्भिज्ञात्वा (य) मृगयैः कारयेद् ध्वनिम् ॥ ९६ ॥
ध्वनि श्रुत्वा समायान्ति सारङ्गा ध्वनिसाम्यतः । सायंकाले तथा रात्रौ प्रातर्वा पृथिवीपतिः ॥ ९७ ॥
३२ 33
निशितैर्विशिखैर्विध्येदधिज्य।कृष्ट कार्मुकः । ध्वनिजैवं समाख्याता व मदविकारजा ॥ ९८ ॥ तगरस्य फलं दद्यात्सारङ्गाय विचक्षणः । पलाशपुष्पं रुरवे मीनानामिङुदीत्वचः ॥ ९९ ॥
३५
ततैः प्रमत्तः सारङ्गस्ततो विध्येन्नराधिपः । मत्स्यश्च मलिनोत्तानान्मत्तीन्विध्येोर्च्छिलीमुखे (खैः) ॥
१ A त्र। २A छ । ३ A न्ता । ४ A देते लुष्चरध्वनि । ५ ७ A तूं । ८ A न। ९ A तू । १० D द्ध । ११ A ववर्षितौ । १२ A सु।
१७०० ॥
Aho! Shrutgyanam
३०१
A ये । ६A मदनजा ।
१३ A त । १४ Aप।
१५. A व्य । १६ A मांद । १७Aप १८ A सा । १९ A नि । २० A तू । २१ A क्ष्यै । २२ A लै यु । २३ A दि । २४ A यं । २५ Aति । २६ Aति । २७ A युक्त्वारयेध्वनि । २८ A नि । २९ A ति । ३० A त । ३१ Aति । ३२ A ते । ३३ A विशिष्यै । ३४ A वृ । ३५A क ३६ D ये दानीं । ३७ A णे । ३८ A ष । ३९ मि । ४० A सिगुदीत्वच । ४१ A त । ४२ A ता । ४३ A गाः नृपुविध्यै । ४४ A श्याश्च । ४५ A टावि । ४६ Aछि ।