SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ विंशतिः ४ ] मानसोल्लासः । उन्नतं चं विशालं च परिकल्पये महीरुहम् । शाखां छिन् (त्वा) तरोस्तस्यै वायव्यासङ्गकारिणीम् ॥ ५१ ॥ पार्श्वयोश्च पुरो भित्तिं कुर्यार्द्धस्तद्वयान्तरम् (रे) । पञ्चहस्तप्रमाणेन पश्चाद्दीर्घं (घ) प्रकल्पयेत् ॥ ५२ ॥ छिन्नशाखद्रुमस्याधः पार्श्वयो[वि]टपान्न्यसेत् । ११ १३ हरितैः पल्लवैर्युक्तांस्तंत्र संवर्धितानि च (नपि ) ॥ ५३ ॥ १५ नाभिर्देघ्ना (घ्नां)न्तु तां भित्तिं छादयेद्विटपत्रजैः " । तृणैरलक्षितां कुर्याद् व्याघ्रमुकरवारिणीम् ॥ ५४ ॥ दशहस्तान्तरे भित्तेः पार्श्वयोरुभयोरपि । आरभ्य काण्डपर्टकास ( (न्सा) रयेद्विस्ता पु (पु) ।। ५५ ।। लुब्धकः शतसङ्ख्याकाँ गच्छन्ति नृपशासनात् । २८ बहिः” काण्डपटेभ्यैस्ते यावत्काण्ड पटावधि (धिम् ) ।। ५६ ॥ कोशमात्रावधिस्तत्र पटाना मैन्तयोर्भवेत । पूरयेयुरिति ज्ञात्वा भट पक्षद्वयस्थितीः ॥ ५७ ॥ राजा महीरुहं पृष्ठे कृत्वा पृच्छे (पश्ये) दतन्द्रितः । पश्चाद्भागे प्रियाः कान्ताः कान्तियुक्ता निवेशयेत् ॥ ५८ ॥ प्रसादचित (त्त) कांस्तज्ञै (ज्ज्ञा) शितशस्त्रधरान्नैयेत् । ४३ योषितां पृष्ठभांगे तां(तान् ) भित्तिमध्ये निवेशयेत् ॥ ५९ ॥ ततः पङ्क्तिस्थिताः सर्वे लुब्ध कास्त्रों सहेतवे । ध्र्ध्वनिमुच्चैः प्रकुर्वन्ति प्र (प) लायन्ते यथा मृगः ॥ १६६० ॥ ૨૨૭ १ Aव। २A ३ A हि । ४ A द्यस्त । ५ A स्यसावापव्या । ६ A णि । ७ A तिति । ८ A द्व। ९ A दिर्घा । १० A विटपान्य । ११ A तै । १२ A तत्र । १३ A धि । १४ A तिघ्नातुतातित्ति । १५ A जै । १६ A वॄ। १७ A ता । १८ A र्याव्याद् । १९ A णि । २० A त्तिते । २१ A यारुत्तरयो । २२ A ड । २३ A गु । २४ A युत । २५A का । २६ A सा । २७ Aछ । २८ A र्हि । २९ A त्य । ३० A ड । ३१ D धिः । ३२ Aधीत । ३३ A यन्तयोर्त । ३४ A पुरयेशमि । ३५ Aत । ३६ A ता । ३७ A वितका । ३८ A ज्ञशि । ३९ A न । ४० A तागेता । ४१ A तिति । ४२ A तत्पक्ति । ४३ A ता । ४४ A तुश्च । ४५ A शास्त्रहेतवो । ४६ A धनीमुच्चै । ४७ A गां । ३८ Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy