________________
मानसोल्लासः।
[अध्यायः १५
विधृत्य विटपं पाणी पत्रान्तरितविग्रहः। प्रभञ्जनगतेश्चौधः स्थित्वा गत्वा मृगान्तिकम् ।। ४१ ।। पश्चिमे मारुते वाति नानाविटपसञ्चये । कोमलैः पदसञ्चारैवने हरितशाद्वले ॥ ४२ ॥ अलक्ष्यो वृक्षवद्भूत्वा शनैर्गत्वा मृगान्तिकम् । विध्येन्निशितभल्लेन मृगान्ममणि पार्थिवः ॥ ४३ ॥ एवं विटपजा प्रोक्ता वधैजा कथ्यतेऽधुना । मृगत्तिकृता "दीर्घा तत्तनूरोमसंयुता ॥ ४४ ॥ मृगयूथं समावेक्ष्य तत्र वधीः प्रसारयेत् । उययुपरिपङ्क्तिस्थास्तिर्यग्वाति समीरणे ॥ ४५ ॥ वधोपान्तप्रदेशे तु विटपे निवसेन्नृपः । अन्यतो लुब्धकाः सर्वे बलीवर्दकरा अपि ॥ ४६॥ एकतो मृगयूथस्य शब्दैः कुर्वन्ति तर्जनम् । मृर्गौः पलायनपरा लक्यन्ति न वैधिकाः ॥ ४७ ॥ वधिकाभ्याँशमार्गेण समाान्ति पान्तिकम् । तत्र विध्येच्छरैस्तीक्ष्णैलाधवं दर्शयेन्नृपः ४८ ॥ एवं तु वजा प्रोक्ता मृगया कौतुकाश्रया । कथ्यते काण्डपटजा मृगयौँ राजसम्मता ॥ ४९ ॥ विदित्वा मृगसञ्चार गहनं वीक्ष्य काननन् ।
सावकाशे प्रदेशे च कुर्वीत विटपाश्रयम् ॥ १६५० ॥ A हा । २ A तेड । ३ A साधः । ४ A कां । ५ A कंपिते तरुसेवयेन् । ६ A लैप । ७ A रैव ।
TA नि। ९ A त । १० A गाम। ११ Aणी । १२ A व । १३ Aध । १४ Aक। १५A दिप्पा ।
A नन । १७ A नीः । १८ A स्नियावा । १९ A धो । २० A ति । २१ A न । २२ A कास। २३ A ब्दै कु । २४ A गाप । २५ A वं । २६ A yी। २७ A त्पा । २८ A याति । २९ A मृ । ३. A छरे । ३१ A छै। ३२ A प्प । ३३ A य । ३४ Aध । ३५A व्या । ३६ A रग । ३७ A विक्ष । ३८ A तु।
Aho ! Shrutgyanam