SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २८६ मानसोल्लासः । विनिवार्येतरं लोकं पटं यायान्महीपतिः पूर्वाख्यात्म ( तान्प्र ) वेश्याथ स्वयं च प्रविशन्नृपैः ॥ ४१ ॥ मण्डपे च महादेवीं प्रेयसीजनसंवृतम् i ययोग्यासने सर्वां प्रवेश्य च महीपतिः ॥ ४२ ॥ १२ मृगयोचित नेपथ्य (ः) कल्पद्रुम इवापरः । म (ग)त्वा पूर्वदिन (ने) स्थानमात्मार्थ परिकल्पितम् ॥ ४३ ॥ दृढकोदण्डमादाय काण्डान्निशितलकानें । आतान्नमभिः" कोलामहिर्षोरूढ लुब्धकैः ॥ ४४ ॥ वेद्यामारोपितान्विध्येदाकर्णाकृष्टसायकैः । २७ ३२ एकैकं क्रॅमशो विध्येत्कंक्षामर्माणि भूपतिः ॥ ४५ ॥ पैंतितानानयेच्छीघ्रं महादेव्याः पुरो न्यसेत् । एवं तु चौरजा प्रोक्ता मृगाणां पोत्रिणामपि || ४६ ॥ भूलोकमल्लदेवेन मृगयानन्ददायिनी । आढकीतिळ निष्पावगोधूमचणकादिभिः ॥ ४७ ॥ [ अध्यायः १५ पुष्पितैः फलितैः धूर्व(र्ण) क्षेत्रमयान्ति खादितुम् । मृग: सुबहवस्तस्मिन्कुर्यात्तोयवदम् ॥ ४८ ॥ गर्ते वा गृहे स्थित्वा मृगान्विध्यन्नराधिपः । मृगयाँ क्षेत्रजा प्रोक्ता बैहुसस्यप्रर्भेदैतः ।। ४९ ।। साम्प्रतं कथ्यते सम्यङ् मृगया मार्गसम्भवा । पानार्थे वा(खा)दनार्थं वा येनायान्ति पथा मृगाः ।। १५५० । ६ A सं । ७A तम् । ८A घा । ९ १ A छोकें । २ D वा । १D ति । ४ Aप । ५वी । A गा । १० A नुवश्या । ११ A हि । १२ वि । १३ A ला । १४ A नू । १५ र १६ Ag | १७ D नं । १८ A र्थ । १९ A निखि । २० Aत । २१ Aश | २२ A हु । २३ A न्मा । २४ A तिः । २५A लाम । २६ A स्वान्रुडुलक्ष । २७ A विध्य । २८ A कै । २९ A शतसो । ३० A क । ३१ A तू । ३२ A ति । ३३ A यदि । ३४ A छी । ३५A पु न्य । ३६ A नु । ३७ A वा । ३८ AF कादिति....... । ३९ Dadds this stanza । ४० A तै । ४१ A तै । ४२ A पुर्वते । ४३ A भायास्वादिनु । ४४ A गा । ४५ A तू । ४६ A न । ४८ A हस । ४९ A ते द ५० A न्तया । ५१ A र्थ । ४७ A यो । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy