________________
२८६
मानसोल्लासः ।
विनिवार्येतरं लोकं पटं यायान्महीपतिः पूर्वाख्यात्म ( तान्प्र ) वेश्याथ स्वयं च प्रविशन्नृपैः ॥ ४१ ॥
मण्डपे च महादेवीं प्रेयसीजनसंवृतम् i ययोग्यासने सर्वां प्रवेश्य च महीपतिः ॥ ४२ ॥
१२
मृगयोचित नेपथ्य (ः) कल्पद्रुम इवापरः ।
म (ग)त्वा पूर्वदिन (ने) स्थानमात्मार्थ परिकल्पितम् ॥ ४३ ॥
दृढकोदण्डमादाय काण्डान्निशितलकानें । आतान्नमभिः" कोलामहिर्षोरूढ लुब्धकैः ॥ ४४ ॥ वेद्यामारोपितान्विध्येदाकर्णाकृष्टसायकैः ।
२७
३२
एकैकं क्रॅमशो विध्येत्कंक्षामर्माणि भूपतिः ॥ ४५ ॥ पैंतितानानयेच्छीघ्रं महादेव्याः पुरो न्यसेत् । एवं तु चौरजा प्रोक्ता मृगाणां पोत्रिणामपि || ४६ ॥
भूलोकमल्लदेवेन मृगयानन्ददायिनी । आढकीतिळ निष्पावगोधूमचणकादिभिः ॥ ४७ ॥
[ अध्यायः १५
पुष्पितैः फलितैः धूर्व(र्ण) क्षेत्रमयान्ति खादितुम् । मृग: सुबहवस्तस्मिन्कुर्यात्तोयवदम् ॥ ४८ ॥ गर्ते वा गृहे स्थित्वा मृगान्विध्यन्नराधिपः । मृगयाँ क्षेत्रजा प्रोक्ता बैहुसस्यप्रर्भेदैतः ।। ४९ ।। साम्प्रतं कथ्यते सम्यङ् मृगया मार्गसम्भवा ।
पानार्थे वा(खा)दनार्थं वा येनायान्ति पथा मृगाः ।। १५५० ।
६ A सं । ७A तम् । ८A घा । ९
१ A छोकें । २ D वा । १D ति । ४ Aप । ५वी । A गा । १० A नुवश्या । ११ A हि । १२ वि । १३ A ला
।
१४ A नू । १५ र
१६ Ag | १७ D नं । १८ A र्थ । १९ A निखि । २० Aत । २१ Aश | २२ A हु । २३ A न्मा । २४ A तिः । २५A लाम । २६ A स्वान्रुडुलक्ष । २७ A विध्य । २८ A कै । २९ A शतसो । ३० A क । ३१ A तू । ३२ A ति । ३३ A यदि । ३४ A छी । ३५A पु न्य । ३६ A नु । ३७ A वा । ३८ AF कादिति....... । ३९ Dadds this stanza । ४० A तै । ४१ A तै । ४२ A पुर्वते । ४३ A भायास्वादिनु । ४४ A गा । ४५ A तू । ४६ A न । ४८ A हस । ४९ A ते द ५० A न्तया । ५१ A र्थ ।
४७ A यो ।
Aho! Shrutgyanam